________________
इन्दइपमुहणिक्खमणपव्वं-७५/३८-६३
५१३ एसु पावकम्मा, पक्खित्ता तिव्ववेयणसयाई । अणुहोन्ति सुइरकालं, निमिसं पि अलद्धसुहसाया ॥५१॥ कूडतुल-कूडमाणाइएसु रसभेइणो य कावडिया । ते वि मया परलोए, हवन्ति तिरिया उ दुहभागी ॥५२॥ वय-नियमविरहिया विहु, अज्जव-मद्दवगुणेसु उववेया । उप्पज्जन्ति मणुस्सा, तहाऽऽरियाऽणारिया चेव ॥५३॥ वय-नियम-सील-संजम-गुणेसु, भावेन्ति जे उ अप्पाणं । ते कालगय समाणा, हवन्ति कप्पालएसु सुरा ॥५४॥ तत्तो वि चुयसमाणा, चक्कहराईकुलेसु उववन्ना मुप्पन्ना । भोत्तूण मणुयसोक्खं, लएन्ति निस्सङ्गपव्वजं ॥५५॥ चारित्त-नाण-दसण-विसुद्धसम्मत्त-लेसपरिणामा । घोरतव-चरणजुत्ता, डहन्ति कम्मं निरवसेसं ॥५६॥ पप्फोडियकम्मरया, उप्पाडेऊण केवलं नाणं । ते पावेन्ति सुविहिया, सिवमयलमणुतरं ठाणं ॥५७॥ ते तत्थ सङ्गरहिया, अव्वाबाहं सुहं अणोवमियं । भुञ्जन्ति सुइरकालं, सिद्धा सिद्धं समल्लीणा ॥५८॥ अह सो मुणिवरवसभो, इन्दइ-घणवाहणेहि निययभवं । परिपुच्छिओ महप्पा, कहिऊण तओ समाढत्तो ॥५९॥ कोसम्बीनयरीए, सहोयरा आसि तत्थ धणहीणा । घणपीइसंपउत्ता, नामेणं पढम-पच्छिमया ॥६०॥ अह तं पुरी भमन्तो, भवदत्तो नाम आगओ समणो । तस्स सयासे धम्मं, सुणेन्ति ते भायरा दो वि ॥१॥ संवेगसमावन्ना, जाया ते संजया समियपावा । नयरीए तीए राया, नन्दो महिला य इन्दुमुही ॥२॥ अह तत्थ पट्टणवरे, परमविभूई कया नरिन्देणं । धय-छत्त-तोरणाईसु चेव कुसुमोवयारिल्ला ॥३॥
एतेषु पापकर्माः प्रक्षिप्तास्तीव्रवेदनशतानि । अनुभवन्ति सूचिरकालं निमिषमप्यलब्धसुखशाताः ॥५१॥ कूटतोलकूटमानादिभी रसभेदिनश्च कार्पटिकाः । तेऽपि मृताः परलोके भवन्ति तिर्यञ्चस्तु दुःखभागिनः ॥५२॥ व्रत-नियम-विरहिता अपि हु आर्जवमार्दवगुणैरुपपेताः । उत्पद्यन्ते मनुष्यास्तथाऽऽर्यानार्या एव ॥५३॥ व्रत-नियम-शील-संयम गुणै र्भावयन्ति ये त्वात्मानम् । ते कालगताः सन्तो भवन्ति कल्पालयेषु सुराः ॥५४॥ ततोऽपि च्युतास्सन्तश्चक्रधरादिकुलेषत्पन्नाः । भुक्त्वा मनुष्यसुखं लान्ति निसङ्गप्रवज्याम् ॥५५॥ चरित्र-ज्ञान-दर्शन-विशुद्धसम्यक्त्वलेश्यापरिणामाः । घोरतपश्चरणयुक्ता दहन्ति कर्म निरवशेषम् ॥५६|| प्रस्फोटितकर्मरजस उत्पाद्य केवलं ज्ञानम् । ते प्राप्नुवन्ति सुविहिताः शिवमचलमनुत्तरं स्थानम् ॥५७।। ते तत्र सङ्गरहिता अव्याबाधं सुखमनोपमितम् । भुजन्ति सुचिरकालं सिद्धाः सिद्धिं समालीनाः ॥५८॥ स मुनिवरवृषभ इन्द्रजीत्वनवाहनै निजभवम् । परिपृष्टो महात्मा कथयितुं ततः समारब्धः ।।५९॥ कोशाम्बीनगर्यां सहोदरावास्तां तत्र धनहीनौ । घनप्रीतिसंप्रयुक्तौ नाम्ना प्रथम-पश्चिमौ ॥१०॥ अथ तां पुरीं भ्रमन्भवदत्तो नामागतः श्रमणः । तस्य सकाशे धर्मं श्रुणुतस्तौ भ्रातरौ द्वावपि ॥६१।। संवेगसमापन्नौ जातौ तौ संयतौ समितपापौ । नगर्यास्तस्या राजा नन्दो महिला चेन्द्रमुखी ॥२॥ अथ तत्र पत्तनवरे परमविभूतिः कृता नरेन्द्रेण । ध्वज-छत्र-तोरणादिभिरेव कुसुमोपचारा ॥६३॥ १. ०या दुहाभागी-प्रत्य० । २. पप्फोडिऊण कम्मं, उघा०-प्रत्य० । ३. नन्दी-मु० । ४. इन्दुमई-प्रत्य० ।
प.म. भा-३/१७
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org