Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 141
________________ ५१२ पउमचरियं आगन्तूण य नयरे, घेत्तूण जिणं गया सुमेरुगिरिं । अहिसिञ्चन्ति सुरवरा, खीरोयहिवारिकलसेहिं ॥३८॥ वत्तममि य अहिसेए, आहरणविहूसियं जिण काउं। वन्दन्ति सव्वदेवा, पहट्ठमणसा सपरिवारा ॥३९॥ एवं कयाभिसेयं, जणणीए अप्पिऊण तित्थयरं । देवा नियत्तमाणा, सरन्ति मुणिकेवलुप्पत्ती ॥४०॥ गय-तुरय-वसह-केसरि-विमाण-रुरु-चमर-वाहणारूढा । गन्तूण पणमिऊण य, साहुं तत्थेव उवविट्ठा ॥४१॥ सोऊण दुन्दुहिरवं, देवाण समागयाण पउमाभो ।खेयरबलपरिकिण्णो, साहुसयासं समल्लीणो ॥४२॥ तह भाणुकण्ण-इन्दइ-घणवाहण-मिरिचि-मयभडादीया। एए मुणिस्स पासं, अल्लीणा अडरत्तम्मि ॥४३॥ एवं थोऊण मुणी, देवा विज्जाहरा य सोममणा । निसुणन्ति मुणिमुहाओ, विणिग्गयं बहुविहं धम्मं ॥४४॥ भणइ मुणी मुणियत्थो, संसारे अट्ठकम्मपडिबद्धा । जीवा भमन्ति मूढा, सुहाऽसुहं चेव वेयन्ता ॥४५॥ हिंसाऽलिय-चोरिक्काइएसु परजुवइसेवणेसु पुणो । अइलोभपरिणया वि य, मरिऊण हवन्ति नेरड्या ॥४६॥ रयणप्पभा य सक्कर-वालय पङ्कप्पभा य धूमपभा । एत्तो तमा तमतमा, सत्त अहे होन्ति पुढवीओ ॥४७॥ एयासु सयसहस्सा, चउरासीई हवन्ति नरयाणं । कक्खडपरिणामाणं, असुईणं दुरभिगन्धाणं ॥४८॥ करवत्त-जन्त-सामलि-वेयरणी-कुम्भिपाय-पुडपाया । हण-दहण-भञ्जण-कुट्टणघणवेयणा सव्वे ॥४९॥ पज्जलियङ्गारनिहा, हवइ मही ताण सव्वनरयाणं । तिक्खासु पुणो अहियं, निरन्तरा वज्जसुईसु ॥५०॥ आगत्य च नगरे गृहीत्वा जिनं गताः सुमेरुगिरिम् । अभिषिञ्चति सुरवराः क्षीरोदधिवारिकलशैः ॥३८॥ वर्तमाने चाभिषेके आभरणविभूषितं जिनं कृत्वा । वन्दन्ते सर्वदेवाः प्रहष्टमनसः सपरिवाराः ॥३९॥ एवं कृताभिषेकं जनन्या अर्पयित्वा तीर्थकरम् । देवा निवर्तमानाः स्मरन्ति मुनिकेवलोत्पत्तिः ॥४०॥ गज तुरग वृषभकेसरि-विमान-रुरुचमरवाहनारुढाः । गत्वा प्रणम्य च साधुं तत्रैवोपविष्टाः ॥४१॥ श्रुत्वा दुन्दुभिरवं देवानां समागतानां पद्माभः । खेचरबलपरिकीर्णः साधुसकाशं समालीनः ॥४२॥ तथा भानुकर्णेन्द्रजीत्घनवाहनमरिचीमयभयदिकाः । एते मुनेः पार्श्वमालीना अर्धरात्रे ॥४३॥ एवं स्तुत्वा मुनि देवा विद्याधराश्च सौम्यमनाः । निश्रुण्वन्ति मुनिमुखाद्विनिर्गतं बहुविधं धर्मम् ॥४४॥ भणति मुनि मुणितार्थः संसारे ऽष्टकर्मप्रतिबद्धाः । जीवा भ्रमन्ति मूढाः सुखासुखमेव वेदयन्तः ॥४५॥ हिंसाऽलिकचोरिकादिभिः परयुवतिसेवनाभिः पुनः । अतिलोभपरिणता अपि च मृत्वा भवन्ति नैरयिकाः ॥४६॥ रत्नप्रभा च शर्करा-वालुका पड्कप्रभा च धूम्रप्रभा । इतस्तमा तमतमा सप्ताधो भवन्ति पृथिव्यः ॥४७|| एतासु शतसहस्राश्चतुरशीति भवन्ति नरकाणाम् । कर्कशपरिणामानामशुचीनां दुरभिगन्धानाम् ॥४८॥ करपत्र-यन्त्र-शाल्मलि-वैतरणि-कुम्भीपाक-पुटपाकाः । हन-दहन-पतन-भजन-कुट्टन घनवेदनाः सर्वे ॥४९॥ प्रज्वालिताङ्गारनिभा भवति मही तेषां सर्वनारकाणाम् । तीक्ष्णाभिः पुनरधिकं निरन्तरा वज्रसूचिभिः ॥५०॥ १. ०वलेण सहिओ, साहु०-प्रत्य० । २. परमगन्धाणं-मु० । Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202