Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४६९
रावणदूयाभिगमणपव्वं-६५/१-२५ जुज्झेण किर न कज्जं, सपच्चवाएण जणविणासेणं । बहवो गया खयन्तं, पुरिसा जुज्झाहिमाणेणं ॥१२॥ जंपइ लङ्काहिवई, कुणसु पयत्तेण सह मए संधी । न य घेप्पड़ पञ्चमुहो, विसमगुहामज्झयारत्थो ॥१३॥ बद्धो जेण रणमुहे, इन्दो परिनिज्जिया भडा बहवे । सो रावणो महप्पा, राहव ! किं ते असुयपुव्वो ? ॥१४॥ पायाले गयणयले, जले थले जस्स वच्चमाणस्स । न खलिज्जइ गइपसरो, राहव ! देवासुरेहिं पि ॥१५॥ लवणोदहिपरियन्तं, वसुहं विज्जाहरेसु य समाणं । लङ्कापुरीए भागे, दोण्णि तुमं देमि तुट्ठो हं ॥१६॥ पेसेहि मज्झ पुत्ते, मुञ्चसु एक्कोयरं निययबन्धुं । अणुमण्णसु जणयसुया, जइ इच्छसि अत्तणो खेमं ॥१७॥ तो भणइ पउमनाहो, न य मे रज्जेण कारणं किंचि । जं अन्नपणइणिसमं, भोगं नेच्छामि महयं पि ॥१८॥ पेसेमि तुज्झ पुत्ते, सहोयरं चेव रावण ! निरुत्तं । होहामि सुपरितुट्ठो, जइ मे सीयं समप्पेहि ॥१९॥ एयाए समं रणे, भमिहामि सुमित्तिपरिमिओ अहयं । भुञ्जसु तुमं दसाणण!, सयलसमत्थं इमं वसुहं ॥२०॥ एयं चिय दूय ! तुम, तं भणसु तिकूडसामियं गन्तुं । एयं तुज्झ हिययरं, न अन्नहा चेव कायव्वं ॥२१॥ सुणिऊण वयणमेयं, दूओ तो भणइ राहवं एत्तो । महिलापसत्तचित्तो, अप्पहियं नेव लक्खेसि ॥२२॥ गरुडाहिवेण जड़ विह, पवेसियं जाणजवलयं तुज्झ । जड़ वा छिद्देण रणे, मह पुत्तसहोयरा बद्धा ॥२३॥ तह वि य किं नाम तुमं, गव्वं अइदारुणं समुव्वहसि । जेणं करेसि जुझं ?, न य सीया नेय जीयं ते ॥२४॥ सुणिऊण वयणमेयं, अहिययरंजणयनन्दणो रुट्ठो । भडभिउडिकयाडोवो, जंपइ महएण सद्देणं ॥२५॥ युद्धेन किल न कार्य संप्रत्यपायेन जनविनाशेन । बहवो गताः क्षयान्तं पुरुषा युद्धाभिमानेन ॥१२॥ जल्पति लड्काधिपतिः कुरु प्रयत्तेन सह मया संधिम् । न च गृह्णाति पञ्चमुखी विषमगुहामध्यस्थः ॥१३।। बद्धो येन रणमुखे इन्द्रः परिनिर्जिता भटा बहवः । स रावणो महात्मा राघव ! किं तेऽश्रुतपूर्वः ॥१४॥ पाताले गगनतले जले स्थले यस्य व्रजतः । न स्खल्यते गतिप्रसरो राघव ! देवासुरैरपि ॥१५॥ लवणोदधि पर्यन्तां वसुधां विद्याधरैश्च समानम् । लकापूर्या भागौ द्वौ त्वां दामि तुष्टोऽहम् ॥१६॥ प्रैषय मम पुत्रान् मुञ्चैकोदरं निजबन्धुम् । अनुमन्यस्व जनकसुतां यदीच्छस्यात्मनः क्षेमम् ॥१७॥ तदा भणति पद्मनाभो न च मे राज्येन कारणं किंचिद् । यदन्यप्रणयिनी समं भोगं नेच्छामि महान्तमपि ॥१८॥ प्रेषयामि तव पुत्रान्सहोदरमेव रावण ! निश्चितम् । भविष्यामि सुपरितुष्टो यदि मे सीतां समर्पयेः ॥१९॥ अनया सममरण्ये भ्रमिष्यामि सौमित्रिपरिमितोऽहम् । भुििध त्वं दशानन ! सकल समस्तामिमां वसुधाम् ॥२०॥ एवमेव दत! त्वं तं भण त्रिकटस्वामिनं गत्वा । एतत्तवहितकरं नान्यथैव कर्त्तव्यम ॥२२॥ श्रुत्वा वचनमेतदूतद्स्तदा भणति राघवमितः । महिलाप्रसक्तचित्त आत्महितं नैव लक्ष्यसि ॥२२॥ गरुडाधिपेन यद्यपि खलु प्रवेशितं यानयुगलं तव । यदि वा छिद्रेण रणे मम पुत्रसहोदरा बद्धाः ॥२३॥ तथापि च किं नाम त्वं गर्वमतिदारुणं समुद्धहसि । येन करोषि युद्धं ? न च सीता नैव जीवितं ते ॥२४॥ श्रुत्वा वचनमिदमधिकतरं जनकनन्दनो रुष्टः । भटभृकुटिकृताटोपो जल्पति महता शब्देन ॥२५॥
पउम. भा-३/६
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202