Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
लक्खणरावणजुज्झपव्वं - ७१ / १-२६
अह तत्थ महाभेरी, समाहयाऽणेयतूरसमसहिया । सद्देण तीए सिग्धं, सन्नद्धा कइवरा सव्वे ॥१२॥ असि-कणय- चक्क तोमर - नाणाविहपहरणा-ऽऽवरणहत्था । रुम्भन्ति पवयजोहा, रणपरिहत्था सकन्ताहिं ॥ १३ ॥ सुमहरवणेहि तओ, संथाविय कइवरा पणइणीओ । सन्नद्धाउहपमुहा, पउमस्यासं समल्लीणा ॥१४॥ रामो रहं विलग्गो, केसरिजुत्तं निबद्धतोणीरं । लच्छीहरो वि एवं, आरूढो सन्दणं गरुडं ॥ १५ ॥ भामण्डलमाईया, अन्ने वि महाभडा कवइयङ्गा । रह-गय-तुरयारूढा, संगामसमुज्जया जाया ॥१६॥ एवं कइबलसहिया, सन्नद्धा पउमनाह - सोमित्ती । सेणिय ! विणिग्गया ते, जुज्झत्थे वाहणारूढा ॥१७॥ जन्ताण ताण सउणा, महुरं चिय वाहरन्ति सुपसत्थं । साहन्ति निच्छएणं, पराजयं चेव आणन्दं ॥१८॥ दट्ठूण सत्तुसेन्नं, एज्जन्तं रावणो तओ रुट्ठो । निययबलेण समग्गो, वाहेइ रहं सवडहुत्तं ॥१९॥ गन्धव्व-किन्नरगणा, अच्छरसाओ नहङ्गणत्थाओ । मुञ्चन्ति कुसुमवासं, दोसु वि सेन्नेसु सुहडाणं ॥२०॥ वियडफर-फलंय-खेडय - वसु- नन्दयगोविएसु अङ्गेसु । पविसन्ति समरभूमि, चलदिट्ठी पढमपाइक्का ॥२१॥ आसेसु कुञ्जरे य, केवि भडा रहवरेसु आरूढा । नाणाउहगहियकरा, आभिट्टा सहरिसुच्छाहा ॥ २२ ॥ सर- झसर-सत्ति- सव्वल - फलिहसिला - सेल - मोग्गरसयाइं । वरसुहडघत्तियाइं, पडन्ति जोहे वहन्ताई ॥२३॥ खग्गेहि केइ सुहडा, संगामे वावरन्ति चलहत्था । अन्ने य गयपहारं, देन्ति समत्थाण जोहाणं ॥ २४ ॥ सीसगहिएक्कमेक्का, अन्ने छुरियापहारजज्जरिया । दप्पेण समं जीयं, मुयन्ति देहं च महिवट्ठे ॥ २५ ॥ खज्जन्ति धरणिपडिया, वायस - गोमाउ- गिद्धनिवहेणं । ओयड्डियन्तरुण्डा, रुहिर-वसाकद्दमनिबुड्डा ॥ २६ ॥
अथ तत्र महाभेरी समाहताऽनेकतूर्यसमसहिता । शब्देन तस्याः शीघ्रं सन्नद्धाः कपिवराः सर्वे ॥ १२ ॥ असिकनकचक्रतोमरनानाविधप्रहरणाऽऽवरणहस्तः । रुध्यन्ते प्लवङ्गयोधा रणदक्षाः स्वकान्ताभिः ॥१३॥ सुमधुरवचनैस्तदा संस्थाप्य कपिवराः प्रणयिन्यः । सन्नद्धायुधप्रमुखाः पद्मसकाशं समालीनाः ॥१४॥ रामो रथं विलग्नः केसरीयुक्तं निबद्धतोणीरम् । लक्ष्मीधरोऽपि एवमारुढः स्यन्दनं गरुडम् ॥१५॥ भामण्डलादयोऽन्येऽपि महाभटाः कवचिताङ्गाः । रथ- गज- तुरगारुढाः संग्रामसमुद्यता जाताः ॥१६॥ एवं कपिबलसहितौ सन्नद्धौ पद्मनाभसौमित्री । श्रेणिक ! विनिर्गतास्ते युद्धार्थे वाहनारूढाः ||१७|| यातां तेषां शकुना मधुरमेव व्याहरन्ति सुप्रशस्तम् । कथयन्ति निश्चयेन पराजयं चैवानन्दम् ॥१८॥ दृष्ट्वा शत्रुसैन्यमायान्तं रावणस्ततो रुष्टः । निजबलेन समग्रो वाहयति रथमभिमुखम् ॥१९॥ गांधर्व किन्नरगणा अप्सरसो नभोऽङ्गणस्थाः । मुञ्चन्ति कुसुमवर्षं द्वयो रपि सैन्ययोः सुभटानाम् ॥२०॥ विकटफर-फलक-खेटक - वसुननन्दगोपितेष्वङ्गेषु । प्रविशन्ति समरभूमिं चलदृष्टयः प्रथमपादातयः ॥ २१॥ अश्वेषु कुञ्जरेषु च केऽपि भटा रथवरेष्वारुढाः । नानायुधगृहीतकराः प्रवृत्ताः सहर्षोत्साहाः ॥२२॥ शर - झसर - शक्ति - सर्वल-स्फटिकशिला - शैल - मुद्गरशतानि । वरसुभटक्षिप्तानि पतन्ति योधान्वहन्तानि ||२३|| खड्गैः केऽपि सुभटाः संग्रामे व्यापारयन्ति चलहस्ताः । अन्ये च गदाप्रहारं ददति समर्थानां योधानाम् ||२४|| शीर्षगृहीतमेकमेका अन्ये छूरिकाप्रहारजर्जरिताः । दर्पेण समं जीवितं मुञ्चन्ति देहं च महिपृष्टे ॥२५॥ खाद्यन्ते धरणिपतिता वायस - गोमायु- गृध्रनिवहेन । आकृष्यतरुण्डा रुधिर-वसाकर्दमनिब्रुडाः ॥२६॥
Jain Education International
For Personal & Private Use Only
४९५
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202