Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५००
सोऊण ताण सद्दं, ताहे संभरइ दहमुहो अत्थं । सिद्धत्थनामधेयं, घत्तइ लच्छीहरस्सुवरिं ॥१२॥ रामकणिट्टेण तओ, तं विग्घविणायगत्थजोएणं । नीयं विहलपयावं, संगाममुहे अभीएणं ॥ १३ ॥ जं जं मुञ्चइ अत्थं, तं तं छेत्तूण लक्खणो धीरो । छाएइ सरवरेहिं, 'रेवि व्व सयलं दिसायक्कं ॥१४॥ एत्थन्तरम्मि सेणिय !, बहुरूवा आगया महाविज्जा । लङ्काहिवस्स जाया, सन्निहिया तत्थ संगामे ॥ १५ ॥ अह लक्खणेण छिन्नं, सीसं लङ्काहिवस्स संभूयं । छिन्नं पुणो पुणो च्चिय, उप्पज्जइ कुण्डलाभरणं ॥१६॥ छिन्नम्मि उत्तिमङ्गे, एक्के दो होन्ति उत्तमिङ्गाई । उक्कत्तिएसु तेसु य, दुगुणा दुगुणा हवइ वुड्ढी ॥१७॥ छिन्नं च भुयाजुयलं, दोण्णि वि जुयलाई होन्ति बाहाणं । छिन्नेसु तेसु वि पुणो, जायइ दुगुणा भुयावुड्ढी ॥१८॥ वरमउडमण्डिएहिं, सिरेहि छिन्नेहि नहयलं छन्नं । केऊरभूसियासु य, भुयासु एवं च सविसेसं ॥१९॥ असि-कणय-चक्क-तोमर - कुन्ताइ अणेयसत्थसंघाए । मुञ्चइ रक्खसणाहो, बहुविहबाहासहस्सेहिं ॥२०॥ तं लक्खणो वि एन्तं, आउहनिवहं सरेहि छेत्तूणं । छाएऊण पवत्तो, पडिसत्तुं बाणनिवणं ॥२१॥ एक्कं च दोणि तिणि य, चत्तारिय पञ्च दस सहस्साइं । लक्खं सिराण छिन्दइ, अरिस्स नारायणो सिग्घं ॥२२॥ निवडन्तएसु सहसा, वाहासहिएसु उत्तिमङ्गेसु । छन्नं चिय गयणयलं, रणभूमी चेव सविसेसं ॥२३॥ जं जं सिरं सबाहुं, उप्पज्जइ रावणस्स देहम्मि । तं तं सरेहि सव्वं, छिन्दइ लच्छीहरो सिग्घं ॥ २४॥ रावणदेहुक्कत्तिय-पयलन्तुद्दामरुहिरविच्छडुं । जायं चिय गयणयलं, सहसा संझारुणच्छायं ॥२५॥
श्रुत्वा तासां शब्दं तदा स्मरति दशमुखोऽस्त्रम् । सिद्धार्थनामधेयं क्षिपति लक्ष्मीधरस्योपरि ॥१२॥ रामकनिष्ठेन ततस्तं विघ्नविनायकास्त्रयोगेन । नीतं विफलप्रतापं संग्राममुखे अभीतेन ॥ १३ ॥ यद्यन्मुञ्चत्यस्त्रं तत्तच्छित्वा लक्ष्मणो धीरः । छादयति शरवरै रवि रिव सकलं दिक्कचक्रम् ॥१४॥ अत्रान्तरे श्रेणिक ! बहुरुपाऽऽगता महाविद्या । लङ्काधिपस्य जाता संनिहिता तत्र संग्रामे ॥१५॥ अथ लक्ष्मणेन छिन्नं शीर्षं लड्काधिपस्य संभूतम् । छिन्नं पुनः पुनरेवोत्पद्यते कुण्डलाभरणम् ॥१६॥ छिन्न उत्तमाङ्गे एके द्वे भवत उत्तमाङ्गानि । उत्कर्तितेषु तेषु च द्विगुणा द्विगुणा भवति वृद्धिः ||१७|| छिन्नं च भुजायुगलं द्वे अपि युगले भवतो बाहायोः । छिन्नेषु तेष्वपि पुन जयति द्विगुणा भुजावृद्धिः ॥ १८ ॥ वरमुकुटमण्डितैः शिरोभिश्छिन्नै नभस्तलं छन्नम् | केयूरभूषिताभिश्च भुजाभिरेवं च सविशेषम् ॥१९॥ असि-कनक-चक्र-तोमर- कुन्ताद्यनेकशस्त्रसंघातान् । मुञ्चति राक्षसनाथो बहुविधबाहासहस्रैः ||२०|| तं लक्ष्मणोऽप्यायान्तमायुधनिवहं शरैश्च्छित्त्वा । छादयितुं प्रवृत्तः प्रतिशत्रुं बाणनिवहेन ॥ २१ ॥ एकं च द्वे त्रिणि च चत्वारि च पञ्च दश सहस्राणि । लक्षं शिरषां छिन्दन्ति अरे र्नारायणः शीघ्रम् ॥२२॥ निपतत्सु सहसा बाहासहितेषूत्तमाङ्गेषु । छ्न्नमेव गगनतलं रणभूमिरेव सविशेषम् ॥२३॥ यद्यच्छिरः सबाहुमुत्पद्यते रावणस्य देहे । तत्तच्छरैः सर्वं छिन्दति लक्ष्मीधरः शीघ्रम् ॥२४॥ रावणदेहोत्कर्त्तितः प्रगलदुद्दामरुधिरसमूहम् । जातमेवगगनतलं सहसा सन्ध्यारुणच्छायम् ॥२५॥
१. रिवुसिनं नं दिसा० - प्रत्य० । २. पुणरवि अन्नं सीसं विज्जाए तक्खणं चेव - प्रत्य० ।
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202