Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
५०४
पउमचरियं आलोइऊण एन्तं, चक्कं घणघोसभीसणं दित्तं । सर-झसर-मोग्गरेहि, उज्जुत्तो तं निवारेउं ॥२५॥ रुब्भन्तं पि अहिमुहं, तह वि समल्लियइ चक्करयणं तं । पुण्णावसाणसमए, सेणिय ! मरणे उवगयम्मि ॥२६॥ अइमाणिणस्स एत्तो, लङ्काहिवइस्स अहिमुहस्स रणे । चक्केण तेण सिग्धं, छिन्नं वच्छत्थलं विउलं ॥२७॥ चण्डाणिलेण भग्गो, तमालघणकसिणअलिउलावयवो । अञ्जणगिरि व्व पडिओ, दहवयणो रणमहीवढे ॥२८॥ सुत्तो व्व कुसुमकेऊ, नज्जइ देवो व्व महियले पडिओ । रेहइ लङ्काहिवई, अत्थगिरित्थो व दिवसयरो ॥२९॥ एत्तो निसायरबलं, निहयं दद्रुण सामियं भग्गं । विवरम्मुहं पयट्ट, संपेल्लोप्पेल्ल कुणमाणं ॥३०॥ जोहो तुरङ्गमेणं, पेल्लिज्जइ रहवरो गयवरेणं । अइकायरो पुण भडो, विवडइ तत्थेव भयविहलो ॥३१॥ एवं पलायमाणं, निस्सरणं तं निसायराणीयं । आसासिउं पयत्ता, सुग्गीव-बिहीसणा दो वि ॥३२॥ मा भाह मा पलायह, सरणं नारायणो इमो तुम्हं । वयणेण तेण सेणिय !, सव्वं आसासियं सेन्नं ॥३३॥ जेट्ठस्स बहुलपक्खे, दिवसस्स चउत्थभागसेसम्मि । एगारसीए दिवसे रावणमरणं वियाणाहि ॥३४॥
एवं पुण्णावसाणे तुरय-गयघडाडोवमझे वि सूरा, संपत्ते मच्चुकाले असि-कणयकरा जन्ति नासं मणुस्सा।
उज्जोएउंसतेओ सयलजयमिणं सो वि अत्थाइ भाणू, जाए सोक्खप्पओसे स विमलकिरणो किं न चन्दो उवेइ ? ॥३५॥
॥ इइ पउमचरिए दहवयणवहविहाणं नाम तिहत्तरं पव्वं समत्तं ॥ अवलोक्यायान्तं चक्रं घनघोषभीषणं दीप्तम् । सर-झसर-मुद्गरैरुद्युक्तस्तं निवारयितुम् ॥२५॥ रुध्यमानमप्यभिमुखं तथापि समालिनाति चक्ररत्नं तत् । पुण्यावसानसमये श्रेणिक ! मरणे उपागते ॥२६।। अतिमानिन इतो लड्काधिपतेरभिमुखस्य रणे । चक्रेण तेन शीघ्रं छिन्नं वक्षःस्थलं विपुलम् ॥२७॥ चण्डानिलेन भग्नस्तमालघनकृष्णालिकुलावयवः । अञ्जनगिरिरिव पतितो दशवदनो रणमहीपृष्टे ॥२८॥ सुप्त इव कुसुमकेतु आयते देव इव महितले पतितः । राजते लङ्काधिपिः, अस्तगिरिस्थ इव दिनकरः ॥२९॥ इतो निशाचरबलं निहतं दृष्टवा स्वामिनं भग्नम् । विपराङ्मुखं प्रवृत्तं संपीडोत्पीडं क्रियमाणम् ॥३०॥ योधस्तुरङ्गमेन पीड्यते रथवरो गजवरेण । अतिकातरः पुन र्भटो विपतति तत्रैव भयविह्वलः ॥३१॥ एवं पलायमानं निःशरणं तं निशाचरानीकम् । आश्वासितुं प्रवृत्तौ सुग्रीव-बिभीषणौ द्वावपि ॥३२॥ मा बिभेत मा पलायत शरणं नारायणोऽयं युस्माकम् । वचनेन तेन श्रेणिक ! सर्वमाश्वासितं सैन्यम् ॥३३॥ ज्येष्ठस्य बहुलपक्षे दिवसस्य चतुर्थभागशेषे । एकादश्यां दिवसे रावण मरणं विजानीत ॥३४॥ एवं पुण्यावसाने तुरग-गजघटाटोपमध्येऽपि शूराः, संप्राप्ते मृत्युकालेऽसिकनककरा यान्ति नाशं मनुष्याः । उद्योत्य सतेज:सकलजगदिदं सोऽप्यस्ताति भानुः ॥ते सुखप्रदोषे स विमलकिरणो किं न चन्द्र उपैति ? ॥३५।।
॥इति पद्मचरिते दशवदनवधविधानं नाम त्रिःसप्ततितमं पर्वं समाप्तम्॥
१. गयरहेणं-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202