Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 136
________________ पीयंकरउवक्खाणपव्वं - ७४ / १२-३७ हसियाणि विलसियाणि य, अणेगचडुकम्मकारणाणि पहू ! । सुरज्जन्ताणि इहं, दहन्ति हिययं निरवसेसं ॥२५॥ एवं रोवन्तीणं, रावणविलयाण दीणवयणाणं । हिययं कस्स न कलुणं, जायं चिय गग्गरं कण्ठं ॥ २६ ॥ एयन्तरम्मि रामो, लक्खणसहिओ विभीसणं भणइ । मा रुयसु भद्द ! दीणं, जाणन्तो लोगवित्तन्तं ॥२७॥ जासि य निच्छ, कम्माणं विचेट्ठियं तु संसारे । पुव्वोवत्तं पावइ, जीवो किं एत्थ सोएणं ? ॥ २८ ॥ बहुसत्थपण्डिओ वि हु, दसाणणो सयलवसुमईनाहो । मोहेण इममवत्थं, नीओ अइदारुणबलेणं ॥२९॥ रामवयणावसाणे, विभीसणं भणइ तत्थ जणयसुओ । समरे अदिन्नपट्टी, किं सोयसि रावणं धीरं ? ॥३०॥ मोत्तूण इमं सोगं, निसुणसु अक्खाणयं कहिज्जन्तं । लच्छीहरुद्वयसुओ, अक्खरपुरे नरवई वसई ॥३१॥ अरिदमणो त्ति पयासो, परविसए भञ्जिऊण रिउसेन्नं । कन्तादरिसणहियओ, निययपुरं आगओ सिग्धं ॥ ३२ ॥ तं पविसिऊण नयर, तोरण-धयमण्डियं मणभिरामं । पेच्छइ य निययमहिलं, आहरणविभूसियं सगिहे ॥ ३३ ॥ तं पुच्छ्इ नरवसभो, सिट्ठो हं तुज्झ केण सयराहं ? । सा भणइ मुर्णिवरेणं, कित्तिधरेणं च मे कहिओ ॥३४॥ ईसा - रोसवसगओ, भणइ मुणी जइ तुमं मुणसि चित्तं । तो मे कहेहि सव्वं, किं मज्झ अवट्ठियं हियए ? ॥ ३५ ॥ तं भइ ओहिनाणी, तुज्झ इमं भद्द ! वट्टए हियए । जह किल कह मरणं मे, होहिइ ? कइया व ? कत्तो वा ? ॥ ३६ ॥ भणिओ य सत्तमदिणे, असणिहओ तत्थ चेव मरिऊणं । उप्पज्जिहिसि महन्तो कीडो विद्वाहरे नियए ॥ ३७॥ ५०७ हसितानि विलसितानि चानेकचाटुकर्मकारणानि प्रभो ! । स्मर्यमानानीह दहन्ति हृदयं निरवशेषम् ॥ २५ ॥ एवं रुदन्तीनां रावणवनितानां दीनवदनानाम् । हृदयं कस्य न करुणं जातमेव गद्गदं कण्ठम् ॥२६॥ एतदन्तरे रामो लक्ष्मणसहितो बिभीषणं भणति । मा रोदी र्भद्र ! दीनं जानल्लोकवृत्तान्तम् ||२७|| जानासि च निश्चयेन कर्माणां विचेष्टितं तु संसारे । पूर्वकृतं प्राप्नोति जीवः किमत्र शोकेन ? ॥२८॥ बहुशास्त्रपण्डितोऽपि हु दशाननः सकलवसुमतिनाथः । मोहेनेमामवस्थां नीतोऽतिदारुणबलेन ॥२९॥ रामवचनावसाने बिभीषणं भणति तत्र जनकसुतः । समरे अदत्तपृष्टि किं शोचसि रावणं धीरम् ? ॥३०॥ मुक्त्वेदं शोकं निश्रुण्वाख्यानं कथ्यमानम् । लक्ष्मीधरध्वजसुतोऽक्षपुरे नरपतिर्वसति ॥३१॥ अरिदमन इति प्रख्यातः परविषये भङ्क्त्वा रिपुसैन्यम् । कान्तादर्शनहृदयो निजपुरमागतः शीघ्रम् ॥३२॥ तं प्रविश्य नगरं तोरण-ध्वजमण्डितं मनोऽभिरामम् । पश्यति च निजमहिलामाभारणविभूषितां स्वगृहे ॥३३॥ तं पृच्छति नरवृषभः शिष्टोऽहं तव केनाकस्मातम् । सा भणति मुनिवरेण कीर्तिधरेण च मे कथितः ॥३४॥ इर्ष्यारोषवशगतो भणति मुनिं यदि त्वं जानासि चित्तम् । तदा मां कथय सर्वं किं ममावस्थितं हृदये ||३५|| तं भणत्यवधिज्ञानी तवेदं भद्र ! वर्तते हृदये । यथा किल कथं मरणं मे भविष्यति ? कदा वा ? कुतो वा ? ||३६|| भणितश्च सप्तमदिनेऽशनिहतस्तत्रैव मृत्वा । उत्पतिष्यसि महान्कीटको विष्टयगृहे निजे ||३७|| १. वहियं ? मु० । २. ० वरेणं णाणधरेणं - प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202