Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 138
________________ ७५. इन्दइपमुहणिक्खमणपव्वं अह भणइ पउमनाहो, मरणन्ताई हवन्ति वेराणि । लडकाहिवस्स एत्तो, कुणह लहुं पेयकरणिज्जं ॥१॥ भणिऊण एवमेयं, सव्वे वि विहीसणाइया सुहडा । पउमेण सह पयट्टा, गया य मन्दोयरी जत्थ ॥२॥ जुवइसहस्सेहि समं, रोवन्ती राहवो मइपगब्भो । वारेइ मुहरभासी, उवणय-हेऊ-सहस्सेहिं ॥३॥ गोसीसचन्दणा-ऽगुरु-कप्पूराईसु सुरहिदव्वेसु । लङ्काहिवं नरिन्दा, सक्कारेउं गया वप्पं ॥४॥ पउमसरस्स तडत्थो, पउमाभो भणई अत्तणो सुहडे । मुञ्चह रक्खसवसभा, जे बद्धा कुम्भकण्णाई ॥५॥ रामवयणेण एत्तो, नरेहि ते आणिया तहिं सुहडा । मुक्का य बन्धणाओ, भोगविरत्ता तओ जाया ॥६॥ सुहडो य भाणुकण्णो, इन्दइ घणवाहणो य मारीई । मय-दाणवमाईया, हियएण मुणित्तणं पत्ता ॥७॥ अह भणइ लच्छिनिलओ, जइ वि हु अवयारिणो भवइ सत्तू। तह वि य पसंसिव सिवयव्वो, अहियं माणुनओ सुहडो॥८॥ संथाविऊण भणिया, इन्दहपमुहा भडा निययभोगे । भुञ्जह जहाणुपुव्वं, सोउव्वेयं पमोत्तूणं ॥९॥ भणियं तेहि महायस!, अलाहि भोगेहि विससरिच्छेहि । घणसोगसंगएहिं, अणन्तसंसारकरणेहिं ॥१०॥ रामेण लक्खणेण य, भण्णन्ता वि य अणेगउवएसे । न य पडिवन्ना भोगे, इन्दइपमुहा भडा बहवे ॥११॥ || ७५. इन्द्रजीत्प्रमुखनिष्क्रमणपर्वम् अथ भणति पद्मनाभो मरणान्तानि भवन्ति वैराणि । लकाधिपस्येतः कुरुत लघु प्रेतकरणीयम् ॥१॥ भणित्वेवमेतत्सर्वेऽपि बिभीषणादयः सुभटाः । पद्मेन सह प्रवृत्ता गताश्च मन्दोदरी यत्र ॥२॥ युवतिसहस्रैः समं रुदन्ती राघवो मतिप्रगल्भः । वारयति मधुरभाष्युपनय-हेतुसहस्रैः ॥३॥ गोशीर्षचन्दनागुरुकर्पूरादिभिः सुरभिद्रव्यैः । लकाधिपं नरेन्द्राः सत्कर्तुं गतास्तटम् ॥४॥ पद्मसरसस्तटस्थः पद्माभो भणति आत्मनः सुभटान् । मुञ्चत राक्षसवृषभान् ये बद्धाः कुम्भकर्णादयः ॥५।। रामवचनेनेतो नरैस्त आनीतास्तत्र सुभटाः । मुक्ताश्च बन्धनाद्भोगविरक्तास्ततो जाताः ॥६॥ सुभटश्च भानुकर्ण इन्द्रजीत्यनवाहनश्च मारीची । मय-दानवादयो हृदयेन मुनित्वं प्राप्ताः ॥७॥ अथ भणति लक्ष्मीनिलयो यद्यपि खल्वपकारी भवति शत्रुः । तथापि च प्रशंसितव्योऽधिकं भानुकर्णः सुभटः ॥८॥ संस्थाप्य भणिता इन्द्रजीत्प्रमुखा भटा निजभोगान् । भुञ्जत यथानुरुपं शोकोद्वेगं प्रमुच्य ॥९॥ भणितं तै महायशः ! अलं भोगै विषसदृशैः । घनशोकसंगतैरनन्तसंसारकरणैः ॥१०॥ रामेण लक्ष्मणेन च भण्यमाना अपि चानेकोपदेशैः । न च प्रतिपन्ना भोगानिन्द्रजीत्प्रमुखा भटा बहवः ॥११॥ १. निययगेहे-प्रत्य०। Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202