Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 135
________________ ५०६ पउमचरियं जुवईण एवमाई, अट्ठारस साहसीउ अइकलुणं । रोवन्ति दुक्खियाओ, आभरणविमुक्ककेसीओ ॥१२॥ काइत्थ मोहवडिया, चन्दणबहलोदएण सित्तङ्गी । उल्लसियरोमकूवा, पडिबुद्धा पउमिणी चेव ॥१३॥ अवगूहिऊण दइयं, अन्ना मुच्छं गया कणयगोरी । अञ्जणगिरिस्स लग्गा छज्जइ सोयामणी चेव ॥१४॥ काइत्थ समासत्था, उरतालणचञ्चलायतणुयङ्गी । केसे विलुम्पमाणी, रुयइ च्चिय कलुणसद्देणं ॥१५॥ अङ्के ठविऊण सिरं, अन्ना परिमुसइ विउलवच्छयलं । काइ चलणारविन्दे, चुम्बई करपल्लवे अवरा ॥१६॥ जंपइ काइ सुमहुरं, रोवन्ती अंसुपुण्णनयणजुया । हा नाह ! किं न पेच्छसि, सोगसमुद्दम्मि पडियाओ ? ॥१७॥ विज्जाहराण सामी, होऊणं सत्ति-कित्ति-बलजुत्तो । रामस्स विग्गहे किं, सुवसि पहू धरणिपल्लङ्के ? ॥१८॥ उठेहि सयणवच्छल !, एक्कं पि य देहि अम्ह उल्लावं । अवराहविरहियाणं, कं कोवपरायणो जाओ ? ॥१९॥ परिहासकहासत्तं, विसुद्धदसणावलीपरमसोमं । वयणिन्दमिमं सामिय !, किं धारसि अम्ह परिकुविओ? ॥२०॥ अइसुन्दरे मणोहरवित्थिपणे जुवइकीलणट्ठाणे । कह ते चक्केण पयं, दिन्नं वच्छत्थलाभोए ॥२१॥ वइरीहि नियलबद्धे, इन्दइ-घणवाहणे परायत्ते । मोएह राहवाओ, गुणनिहि ! पीइं करेऊणं ॥२२॥ उद्वेहि सयणवच्छल !, अत्थाणिसमागयाण सुहडाणं । बहुयाण असरणाणं, देहि पहू ! दाण-सम्माणं ॥२३॥ विरहग्गिंदीवियाई, विज्झवसु इमाइं नाह ! अङ्गाइं । अवगृहणोदएणं, चन्दणसरिसाणुलेवेणं ॥२४॥ युवतीनामेवमादयोऽष्टादश सहस्रा अतिकरुणम् । रुदन्ति दुःखिता आभरणविमुक्तकेश्यः ॥१२॥ काऽपीत्थं मोहपतिता चन्दनबहलोदकेन सिक्ताङ्गी। उल्लसितरोमकूपा प्रतिबुद्धा पद्मिन्येव ॥१३॥ आलिङ्ग्य दयितमन्या मूर्छा गता कनकगौरी । अजनगिरे र्लग्ना राजते सौदामिन्येव ॥१४॥ काचित् समाश्वास्तोरस्ताडनचञ्चला तन्वाङ्गी । केशान् विलुम्प्यमानी रोदित्येव करुणशब्देन ॥१५॥ अड्के स्थापयित्वा शिरोऽन्या परिस्पृशति विपुलवक्षःस्थलम् । कापि चरणारविन्दौ चुम्बति करपल्लवानपरा ॥१६॥ जल्पति कापि सुमधुरं रुदन्ती अश्रुपूर्णनयनयुगा । हा नाथ ! किं न पश्यसि शोकसमुद्रे पतिताः ? ॥१७॥ विद्याधराणां स्वामी भूत्वा शक्ति-कीत्ति-बलयुक्तः । रामस्य विग्रहे किं स्वपिसिसि प्रभो ! धरणिपल्यड्के ? ॥१८॥ उत्तिष्ठ स्वजनवत्सल ! एकमपि च देह्यस्मानुल्लापम् । अपराधविरहितानां किं कोपपरायणो जातः ? ॥१९॥ परिहासकथासक्तां विशुद्धदशनावलीपरमसौम्यम् । वदनेन्दुमिमं स्वामिन् ! किं धारयस्यमासु परिकुपितः ? ॥२०॥ अतिसुन्दरं मनोहरविस्तीर्णे युवतिक्रीडनस्थाने । कथं ते चक्रेण पदं दत्तं वक्षःस्थलाभोगे ॥२१॥ वैरिभि निगडबद्धाविन्द्रजीत्घनवाहनौ परायत्तौ । मोचय राघवाद् गुणनिधि ! प्रीतिं कृत्वा ॥२२॥ उत्तिष्ठ स्वजनवत्सल ! आस्थानिकासमागतेभ्यः सुभटेभ्यः । बहुभ्योऽशरणेभ्यो देहि प्रभो ! दान-सन्मानम् ॥२३॥ विरहाग्निदीपितानि विद्यापयेमानि नाथ ! अङ्गानि । आलिङ्गनोदकेन चन्दनसदृशानुलेपेन ॥२४॥ १. ०ण दरिसणमिणं, देहि मु० । २. ग्गिदूमियाइं-प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202