Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
चक्रणुपत्तिपव्वं -७२ / १२-३७
पयलन्तसेयनिवहो, जणियमहायासदीहनीसासो । चिन्तेइ सेणिय ! तओ, चक्कं लङ्काहिवो रुट्ठो ॥२६॥ वेरुलियसहस्सारं, मोत्तियमालाउलं रयणचित्तं । चन्दणकयचच्चिक्कं, समच्चियं सुरभिकुसुमेहिं ॥२७॥ सरयरविसरिसतेयं, पलयमहामेहसरिसनिग्घोसं । चिन्तियमेत्तं चक्कं, सन्निहियं रावणस्स करे ॥ २८ ॥ किन्नर - किंपुरिसगणा, विस्सावसु- नारया सहऽच्छरसा । मोत्तूण समरपेक्खं, भएण दूरं समोसरिया ॥२९॥ तं चक्करयणहत्थं, दसाणणं भणड़ लक्खणो धीरो । जइ कावि अत्थि सत्ती, पहरसु मा णे चिरावेसु ॥३०॥ सो एव भणियमेत्तो, रुट्ठो तं भाणिऊण मणवेगं । मुञ्चइ पलयक्कणिहं जणसंसयकारणं चक्कं ॥३१॥
द
य एज्जन्तं, चक्कं सवडम्मुहं घणनिणायं । आढत्तो सोमित्ती, वारेउं तं सरोहेणं ॥३२॥ वज्जावत्तेण य नंगलेण पउमो निवारणुज्जुत्तो । सुग्गीवो वि' गयाए, पहणइ भामण्डलो असिणा ॥३३॥ वारेऊण पवत्तो, सूलेण विहीसणो महन्तेणं । हणुओ वि मोग्गरेणं, सुग्गीवसुओ कुठारेणं ॥३४॥
सा वि सपहरण - ससु समजोहिउं समाढत्ता । तह वि य निवारिडं ते, असमत्था वाणरा सव्वे ॥ ३५ ॥ तं आउहाण निवहं, भन्तॄण समागयं महाचकं । सणियं पयाहिणेउं, अहिट्ठियं लक्खणस्स करे ॥ ३६ ॥ *परे भवे सुकयफलेण माणवा, महिड्डिया इह बहुसोक्खभायणा । महारणे जयसिरिलद्धसंपया, ससी जहा विमलपयावपायडा ॥३७॥ ॥ इइ पउमचरिए चक्करयणुप्पत्ती नाम बावत्तरं पव्वं समत्तं ॥
प्रगलत्स्वेदनिवहो जनितमहायासदीर्घनिःश्वासः । चिन्तयति श्रेणिक ! ततश्चक्रं लङ्काधिपो रुष्टः ||२६|| वैडूर्यसस्रारं मौक्तिकमालाकूलं रत्नचित्रम् । चन्दनकृतचर्चिकं समर्चितं सुरभिकुसुमैः ||२७|| शरदरविसदृशतेजः प्रलयमहामेघसदृशनिर्घोषम् । चिन्तितमात्रं चक्रं संनिहितं रावणस्य करे ॥२८॥ किंनर-किंपुरुषगणा विश्वावसु- नारदाः सहाप्सरसः । मुक्त्वा समरप्रेक्षं भयेन दूरं समवसृताः ॥२९॥ तं चक्ररत्नहस्तं दशाननं भणति लक्ष्मणो धीरः । याऽपि काऽपि अस्ति शक्तिः प्रहर मा चिराय ||३०|| स एवं भणितमात्रो रुष्टस्तद्भ्रामयित्वा मनोवेगम् । मुञ्चति प्रलयार्कनिभं जनसंशयकारणं चक्रम् ॥३१॥ दृष्ट्वा चायान्तं चक्रमभिमुखं घननिनादम् । आरब्धः सौमित्रि र्वारयितुं तं शरौधेन ॥ ३२॥ वज्रावर्तेन च नंगलेन पद्मो निवारणोद्युक्तः । सुग्रीवोऽपि गदया प्रहन्ति भामण्डलोऽसिना ||३३|| वारयितुं प्रवृत्तः शूलेन बिभीषणो महता । हनुमानपि मुद्गरेण सुग्रीवसुतः कुठारेण ||३४|| शेषा अपि शेषप्रहरणशतै समयोधितुं समारब्धाः । तथापि च निवारयितुं ते ऽसमर्था वानराः सर्वे ||३५|| तमायुधानां निवहं भङ्क्त्वा समागतं महाचक्रम् । शनैः प्रदक्षिण्याधिष्ठितं लक्ष्मणस्य करे ||३६|| परस्मिन् भवे सुकृतफलेन मानवा महर्द्धिका इह बहुसुखभाजनाः । महारणे जयश्रीलब्धसंपदः शशिनो यथा विमल प्रतापप्रकटयः ||३७|| ॥ इति पद्मचरिते चक्ररत्नोत्पत्ति र्नाम द्वासप्ततितमं पर्व समाप्तम् ॥
१. चिरावेह - प्रत्य० । २. कुद्धो तं प्र० । ३. य - प्रत्य० । ४. परभवसुक्कय-प्रत्य० ।
पउम भा-३/८
Jain Education International
५०१
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202