Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४९६
हत्थी हत्थीण समं, जुज्झइ रहिओ समं रहत्थेणं । तुरयवलग्गोसुहडो, तुरयारूढं विवाएइ ॥२७॥ असि-कणय-चक्क-तोमर-अन्नोन्नावडियसत्थघायग्गी । अह तक्खणम्मि जाओ, संगामो सुहडदुव्विसहो ॥ २८ ॥ उम्मेण्ठा मत्तगया, भमन्ति तुरयाऽऽसवारपरिमुक्का । भज्जन्ति सन्दणवरा, छिज्जन्ति धया कायदण्डा ॥ २९ ॥ खणखणखण त्ति सद्दो, कत्थइ खग्गाण आवडन्ताणं । विसिहाण तडतडरवो, निवडन्ताणं गयङ्गेसु ॥३०॥ मणिकुण्डलुज्जलाई, पडन्ति सीसाइं मउडचिन्धानं । नच्चन्ति कबन्धाई, रुहिरवसालित्तगत्ताई ॥३१॥ अन्नो अन्नं पहणइ, अन्नो अन्नं भुयाबलुम्मत्तो । आयड्डिऊण निहणइ, जोहा जोहं करी करिणो ॥३२॥ उभयबलेसु भडेहिं, उप्पयनिवयं रणे करेन्तेहिं । गयणङ्गणं निरुद्धं, पाउसकाले व्व मेहेहिं ॥३३॥ एयारिसम्म जुझे, सुय-सारणमाइएसु सुहडेसु । मारीजीण य भग्गं, सेन्नं चिय वाणरभडाणं ॥३४॥ सिरिसेलेण बलेण य, भूयनिणाएण तह य नीलेणं । कुमुयाइवाणरेहि, भग्गं चिय रक्खसाणीयं ॥ ३५ ॥ सुन्दो कुम्भ निसुम्भो, विक्कम कमणो य जम्बुमाली य । मयरुद्धओ य सूरो, असणिनिघायाइणो सुहडा ॥३६॥ एए रक्खसवसभा, निययबलुच्छाहकारणुज्जुत्ता । वाणरभडेहि समयं जुज्झं काऊण आढत्ता ॥३७॥ भुयवरबलसम्मेया, वियडा कुडिलङ्गया सुसेणा य । चण्डुम्मियङ्गयाई, समुट्ठिया कइवरा एए ॥३८॥ रक्खस-कइद्धयाणं, जुज्झं अइदारुणं समावडियं । अन्नोन्नकरग्गाहं, घणसत्थपडन्तसंघायं ॥ ३९॥ एयन्तरम्मि हणुओ, गयवरजुत्तं रहं समारुहिउं । लोलेइ रक्खसबलं, पउमसरं चेव मत्तगओ ॥४०॥ एक्केण तेण सेणिय !, सूरेण महाबलं निसियराणं । गरुयपहाराभिहयं, भयजरगहियं कयं सव्वं ॥४१॥
पउमचरियं
हस्ती हस्तिना समं युध्यते रथिकः समरथस्थेन । तुरगावलग्नसुभटस्तुरगारूढं विपादयति ||२७|| असिकनकचक्रतोमरान्योन्यापतितशस्त्रघाताग्निः । अथ तत्क्षणे जातः संग्रामः सुभटदुर्विसहः ॥२८॥ 'उन्मेण्ठा मतगजा भ्रमन्ति तुरगा असवारपरिमुक्ताः । भज्यन्ते स्यन्दनवराश्च्छिद्यन्ते ध्वजाः कनकदण्डाः ||२९|| खणखणेति शब्दः कुत्रचित्खणानामापतताम् । विशिखानां तडतडरवो निपततां गजाङ्गेषु ||३०|| मणिकुण्डलोज्वलानि पतन्ति शीर्षाणि मुकुटचिह्नानि । नृत्यन्ति कबन्धानि रुधिरवसालिप्तगात्राणि ॥३१॥ अन्योन्यं प्रहन्त्यन्योन्यं भुजाबलोन्मत्तः । आकृष्य निहन्ति योधा योधं करिणं करिणः ||३२|| उभयबलेषु भटैरुत्पन्निपतनं रणे कुर्वद्भिः । गगनाङ्गणं निरुद्धं प्रावृट्काल इव मेधैः ||३३|| एतादृशे युद्धे शुक-सारणादिभिः सुभटैः । मारीचिणा च र्भग्नं सैन्यमेव वानरभटानाम् ॥३४॥ श्रीशैलेन बलेन च भूतनिनादेन तथा च नीलेन । कुमुदादिवानरै र्भग्नमेव राक्षसानीकम् ॥३५॥ सुन्दः कुम्भ निशुम्भो विक्रमः क्रमणश्च जम्बूमाली च । मकरध्वजश्चशूरोऽशनिनिघातादयः सुभटाः ||३६|| एते राक्षसवृषभा निजबलोत्साहकारणोद्यताः । वानरभटैः समकं युद्धं कर्तुमारब्धाः ||३७|| भुजवरबलसम्मेता विकटाः कुटिलाड्गदाः सुषेणाश्च । चण्डोर्म्यङ्गदादयः समुत्थिताः कपिवरा एते ||३८|| राक्षस - कपिध्वजानां युद्धमतिदारुणं समापतितम् । अन्योन्यकरग्राहं घनशस्त्रपतत्संघातम् ॥३९॥ एतदन्तरे हनुमान् गजवरयुक्तं रथं समारुह्य । लोलयति राक्षसबलं पद्मसर एव मत्तगजः ||४०|| एकेन तेन श्रेणिक ! शूरेण महाबलं निशिचराणाम् । गुरुकप्रहाराभिहतं भयज्वरगृहीतं कृतं सर्वम् ॥४१॥ - महावत (हस्तिपक: )
१. मेण्ठ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202