Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४९७
लक्खणरावणजुज्झपव्वं -७१/२७-५६ तं पेच्छिऊण सेनं, भयविहलविसंठुलं मओ रुट्ठो । हणुयस्स समावडिओ, मुञ्चन्तो आउहसयाई ॥४२॥ सिरिसेलेण वि सिग्धं, आयण्णाऊरिएसु बाणेसु । कञ्चणरहो विचित्तो, तुङ्गो मयसन्तिओ भग्गो ॥४३॥
अन्नं रहं विलग्गो, मयराया जुज्झिउं समाढत्तो । सो वि य सिरिसेलेणं, भग्गो निसियद्धयन्देहिं ॥४४॥ विरहं दट्ठण मयं, दसाणणोऽणेयरूवविज्जाए । सिग्धं विणिम्मिय रहं, ससुरस्स तओ समप्पेइ ॥४५॥ सो तत्थ सन्दणवरे, आरुहिऊणं मओ सरसएहि । विरहं करेड़ हणुयं, तक्खणमेत्तेण आरुट्ठो ॥४६॥ आलोइऊण हणुयं, विरहं अह धाइओ जणयपुत्तो । तस्स वि य सन्दणवरो, मएण भग्गो सरवरेहिं ॥४७॥ सयमेव वाणरवई, समुट्ठिओ तस्स रोसपज्जलिओ । सो विमएण निरत्थो, कओ य धरणीयले पडिओ ॥४८॥ एत्तो मएण समयं, बिहीसणो जुज्झिउं समाढत्तो । छिन्नकवया-ऽऽयवत्तो, कओ य बाणाहयसरीरो ॥४९॥ पयलन्तरुहिरदेहं, बिहीसणं पेच्छिऊण पउमाभो । केसरिरहं विलग्गो, छाएइ मयं सरसएहिं ॥५०॥ रामसरनियरघत्थं, भयविहलविसंठुलं मयं दट्टुं । सयमेव रक्खसवई, समुट्ठिओ कोहपज्जलिओ ॥५१॥ सो लक्खणेण दिट्ठो, भणिओ रे दुट्ठ ! मज्झ पुरहुत्तो । ठा-ठाहि पाव तक्कर !, जा ते जीयं पणासेमि ॥५२॥ अह भणइ लक्खणं सो, किं ते हं रावणो असुयपुव्वो । निस्सेसपुहइनाहो, उत्तमदिव्वारुहो लोए ? ॥५३॥ अज्ज वि मुञ्चसु सीयं, अहवा चिन्तेहि निययहियएणं । किं रासहस्स सोहइ, देहे रड्या विजयघण्टा ? ॥५४॥ देवा-ऽसुरलद्धजसो, अहयं तेलोक्कपायडपयावो । सह भूमिगोयरेणं, अहियं लज्जामि जुज्झन्तो ॥५५॥ जइ वा करेहि जुझं, निविण्णो निययजीवियव्वेणं । तो ठाहि सवडहुत्तो, विसहसु मह सन्तियं पहरं ॥५६॥ तं दृष्ट्वा सैन्यं भयविह्वलविसंस्थूलं मयो रुष्ट: । हनुमतः समापतितो मुञ्चन्नायुधशतानि ॥४२॥ श्रीशैलेनापि शीघ्रमाकर्णापूरितै र्बाणैः । कञ्चनरथो विचित्रस्तुङ्गो मयसत्को भग्नः ॥४३॥ अन्यं रथं विलग्नो मयराजा योद्धं समारब्धः । सोऽपि च श्रीशैलेन भग्नो निशितार्द्धचन्द्रैः ॥४४॥ विरथं दृष्ट्वा मयं दशाननोऽनेक रुपविद्यया । शीघ्रं विनिर्मितं रथं श्वसुरस्य ततः समति ॥४५।। स तत्र स्यन्दनवरे आरुह्य मयः शरशतैः । विरथं करोति हनुमन्तं तत्क्षणमात्रेणारुष्टः ॥४६।। आलोक्य हनुमन्तं विरथमथ धावितो जनकपुत्रः । तस्यापि च स्यन्दनवरो मयेन भग्नः शरवरैः ॥४७॥ स्वयमेव वानरपतिः समुत्थितस्तस्य रोषप्रज्वलितः । सोऽपि मयेन निरस्त्रः कृतश्च धरणितले पतितः ॥४८॥ हतो मयेन समकं बिभीषणो योद्धं समारब्धः । छिनकवचाऽऽतपत्रः कृतश्च बाणाहत शरीरः ॥४९॥ प्रगलद्रुधिरदेहं बिभीषणं दृष्ट्वा पद्माभः । केसरिस्थं विलग्नश्च्छादयति मंय शरशतैः ॥५०॥ रामशरनिकरग्रस्त भयविह्वलविसंस्थूलं मयं दृष्ट्वा । स्वयमेव राक्षसपतिः समुत्थितः क्रोधप्रज्वलितः ॥५१॥ ' स लक्ष्मणेन दृष्टो भणितो रे दुष्ट ! ममाभिमुखः । ति-तिष्ठ पाप तस्कर ! यावत्ते जीवितं प्रणाशयामि ॥५२।। अथ भणति लक्ष्मणं स किं त्वयाहं रावणोऽश्रुतपूर्वः । निःशेषपृथिवीनाथ उत्तमदिव्या) लोके ? ॥५३॥ अद्यापि मुञ्च सीतामथवा चिन्तय निजहृदयेन । किं रासभस्य शोभते देहे रचिता विजयघण्टा ? ॥५४॥ देवाऽसुरलब्धयशा अहं त्रैलोक्यप्रकटप्रतापः । सह भूमिगोचरेणाधिकं लज्जे युध्यमानः ॥५५॥ यदि वा करिष्यषि युद्धं निविण्णो निजजीवितव्येन । तदा तिष्ठाभिमुखो विसहस्व मम सत्कं प्रहारम् ॥५६।।
पउम. भा-३/१५
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202