________________
४९७
लक्खणरावणजुज्झपव्वं -७१/२७-५६ तं पेच्छिऊण सेनं, भयविहलविसंठुलं मओ रुट्ठो । हणुयस्स समावडिओ, मुञ्चन्तो आउहसयाई ॥४२॥ सिरिसेलेण वि सिग्धं, आयण्णाऊरिएसु बाणेसु । कञ्चणरहो विचित्तो, तुङ्गो मयसन्तिओ भग्गो ॥४३॥
अन्नं रहं विलग्गो, मयराया जुज्झिउं समाढत्तो । सो वि य सिरिसेलेणं, भग्गो निसियद्धयन्देहिं ॥४४॥ विरहं दट्ठण मयं, दसाणणोऽणेयरूवविज्जाए । सिग्धं विणिम्मिय रहं, ससुरस्स तओ समप्पेइ ॥४५॥ सो तत्थ सन्दणवरे, आरुहिऊणं मओ सरसएहि । विरहं करेड़ हणुयं, तक्खणमेत्तेण आरुट्ठो ॥४६॥ आलोइऊण हणुयं, विरहं अह धाइओ जणयपुत्तो । तस्स वि य सन्दणवरो, मएण भग्गो सरवरेहिं ॥४७॥ सयमेव वाणरवई, समुट्ठिओ तस्स रोसपज्जलिओ । सो विमएण निरत्थो, कओ य धरणीयले पडिओ ॥४८॥ एत्तो मएण समयं, बिहीसणो जुज्झिउं समाढत्तो । छिन्नकवया-ऽऽयवत्तो, कओ य बाणाहयसरीरो ॥४९॥ पयलन्तरुहिरदेहं, बिहीसणं पेच्छिऊण पउमाभो । केसरिरहं विलग्गो, छाएइ मयं सरसएहिं ॥५०॥ रामसरनियरघत्थं, भयविहलविसंठुलं मयं दट्टुं । सयमेव रक्खसवई, समुट्ठिओ कोहपज्जलिओ ॥५१॥ सो लक्खणेण दिट्ठो, भणिओ रे दुट्ठ ! मज्झ पुरहुत्तो । ठा-ठाहि पाव तक्कर !, जा ते जीयं पणासेमि ॥५२॥ अह भणइ लक्खणं सो, किं ते हं रावणो असुयपुव्वो । निस्सेसपुहइनाहो, उत्तमदिव्वारुहो लोए ? ॥५३॥ अज्ज वि मुञ्चसु सीयं, अहवा चिन्तेहि निययहियएणं । किं रासहस्स सोहइ, देहे रड्या विजयघण्टा ? ॥५४॥ देवा-ऽसुरलद्धजसो, अहयं तेलोक्कपायडपयावो । सह भूमिगोयरेणं, अहियं लज्जामि जुज्झन्तो ॥५५॥ जइ वा करेहि जुझं, निविण्णो निययजीवियव्वेणं । तो ठाहि सवडहुत्तो, विसहसु मह सन्तियं पहरं ॥५६॥ तं दृष्ट्वा सैन्यं भयविह्वलविसंस्थूलं मयो रुष्ट: । हनुमतः समापतितो मुञ्चन्नायुधशतानि ॥४२॥ श्रीशैलेनापि शीघ्रमाकर्णापूरितै र्बाणैः । कञ्चनरथो विचित्रस्तुङ्गो मयसत्को भग्नः ॥४३॥ अन्यं रथं विलग्नो मयराजा योद्धं समारब्धः । सोऽपि च श्रीशैलेन भग्नो निशितार्द्धचन्द्रैः ॥४४॥ विरथं दृष्ट्वा मयं दशाननोऽनेक रुपविद्यया । शीघ्रं विनिर्मितं रथं श्वसुरस्य ततः समति ॥४५।। स तत्र स्यन्दनवरे आरुह्य मयः शरशतैः । विरथं करोति हनुमन्तं तत्क्षणमात्रेणारुष्टः ॥४६।। आलोक्य हनुमन्तं विरथमथ धावितो जनकपुत्रः । तस्यापि च स्यन्दनवरो मयेन भग्नः शरवरैः ॥४७॥ स्वयमेव वानरपतिः समुत्थितस्तस्य रोषप्रज्वलितः । सोऽपि मयेन निरस्त्रः कृतश्च धरणितले पतितः ॥४८॥ हतो मयेन समकं बिभीषणो योद्धं समारब्धः । छिनकवचाऽऽतपत्रः कृतश्च बाणाहत शरीरः ॥४९॥ प्रगलद्रुधिरदेहं बिभीषणं दृष्ट्वा पद्माभः । केसरिस्थं विलग्नश्च्छादयति मंय शरशतैः ॥५०॥ रामशरनिकरग्रस्त भयविह्वलविसंस्थूलं मयं दृष्ट्वा । स्वयमेव राक्षसपतिः समुत्थितः क्रोधप्रज्वलितः ॥५१॥ ' स लक्ष्मणेन दृष्टो भणितो रे दुष्ट ! ममाभिमुखः । ति-तिष्ठ पाप तस्कर ! यावत्ते जीवितं प्रणाशयामि ॥५२।। अथ भणति लक्ष्मणं स किं त्वयाहं रावणोऽश्रुतपूर्वः । निःशेषपृथिवीनाथ उत्तमदिव्या) लोके ? ॥५३॥ अद्यापि मुञ्च सीतामथवा चिन्तय निजहृदयेन । किं रासभस्य शोभते देहे रचिता विजयघण्टा ? ॥५४॥ देवाऽसुरलब्धयशा अहं त्रैलोक्यप्रकटप्रतापः । सह भूमिगोचरेणाधिकं लज्जे युध्यमानः ॥५५॥ यदि वा करिष्यषि युद्धं निविण्णो निजजीवितव्येन । तदा तिष्ठाभिमुखो विसहस्व मम सत्कं प्रहारम् ॥५६।।
पउम. भा-३/१५
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org