________________
लक्खणरावणजुज्झपव्वं - ७१ / १-२६
अह तत्थ महाभेरी, समाहयाऽणेयतूरसमसहिया । सद्देण तीए सिग्धं, सन्नद्धा कइवरा सव्वे ॥१२॥ असि-कणय- चक्क तोमर - नाणाविहपहरणा-ऽऽवरणहत्था । रुम्भन्ति पवयजोहा, रणपरिहत्था सकन्ताहिं ॥ १३ ॥ सुमहरवणेहि तओ, संथाविय कइवरा पणइणीओ । सन्नद्धाउहपमुहा, पउमस्यासं समल्लीणा ॥१४॥ रामो रहं विलग्गो, केसरिजुत्तं निबद्धतोणीरं । लच्छीहरो वि एवं, आरूढो सन्दणं गरुडं ॥ १५ ॥ भामण्डलमाईया, अन्ने वि महाभडा कवइयङ्गा । रह-गय-तुरयारूढा, संगामसमुज्जया जाया ॥१६॥ एवं कइबलसहिया, सन्नद्धा पउमनाह - सोमित्ती । सेणिय ! विणिग्गया ते, जुज्झत्थे वाहणारूढा ॥१७॥ जन्ताण ताण सउणा, महुरं चिय वाहरन्ति सुपसत्थं । साहन्ति निच्छएणं, पराजयं चेव आणन्दं ॥१८॥ दट्ठूण सत्तुसेन्नं, एज्जन्तं रावणो तओ रुट्ठो । निययबलेण समग्गो, वाहेइ रहं सवडहुत्तं ॥१९॥ गन्धव्व-किन्नरगणा, अच्छरसाओ नहङ्गणत्थाओ । मुञ्चन्ति कुसुमवासं, दोसु वि सेन्नेसु सुहडाणं ॥२०॥ वियडफर-फलंय-खेडय - वसु- नन्दयगोविएसु अङ्गेसु । पविसन्ति समरभूमि, चलदिट्ठी पढमपाइक्का ॥२१॥ आसेसु कुञ्जरे य, केवि भडा रहवरेसु आरूढा । नाणाउहगहियकरा, आभिट्टा सहरिसुच्छाहा ॥ २२ ॥ सर- झसर-सत्ति- सव्वल - फलिहसिला - सेल - मोग्गरसयाइं । वरसुहडघत्तियाइं, पडन्ति जोहे वहन्ताई ॥२३॥ खग्गेहि केइ सुहडा, संगामे वावरन्ति चलहत्था । अन्ने य गयपहारं, देन्ति समत्थाण जोहाणं ॥ २४ ॥ सीसगहिएक्कमेक्का, अन्ने छुरियापहारजज्जरिया । दप्पेण समं जीयं, मुयन्ति देहं च महिवट्ठे ॥ २५ ॥ खज्जन्ति धरणिपडिया, वायस - गोमाउ- गिद्धनिवहेणं । ओयड्डियन्तरुण्डा, रुहिर-वसाकद्दमनिबुड्डा ॥ २६ ॥
अथ तत्र महाभेरी समाहताऽनेकतूर्यसमसहिता । शब्देन तस्याः शीघ्रं सन्नद्धाः कपिवराः सर्वे ॥ १२ ॥ असिकनकचक्रतोमरनानाविधप्रहरणाऽऽवरणहस्तः । रुध्यन्ते प्लवङ्गयोधा रणदक्षाः स्वकान्ताभिः ॥१३॥ सुमधुरवचनैस्तदा संस्थाप्य कपिवराः प्रणयिन्यः । सन्नद्धायुधप्रमुखाः पद्मसकाशं समालीनाः ॥१४॥ रामो रथं विलग्नः केसरीयुक्तं निबद्धतोणीरम् । लक्ष्मीधरोऽपि एवमारुढः स्यन्दनं गरुडम् ॥१५॥ भामण्डलादयोऽन्येऽपि महाभटाः कवचिताङ्गाः । रथ- गज- तुरगारुढाः संग्रामसमुद्यता जाताः ॥१६॥ एवं कपिबलसहितौ सन्नद्धौ पद्मनाभसौमित्री । श्रेणिक ! विनिर्गतास्ते युद्धार्थे वाहनारूढाः ||१७|| यातां तेषां शकुना मधुरमेव व्याहरन्ति सुप्रशस्तम् । कथयन्ति निश्चयेन पराजयं चैवानन्दम् ॥१८॥ दृष्ट्वा शत्रुसैन्यमायान्तं रावणस्ततो रुष्टः । निजबलेन समग्रो वाहयति रथमभिमुखम् ॥१९॥ गांधर्व किन्नरगणा अप्सरसो नभोऽङ्गणस्थाः । मुञ्चन्ति कुसुमवर्षं द्वयो रपि सैन्ययोः सुभटानाम् ॥२०॥ विकटफर-फलक-खेटक - वसुननन्दगोपितेष्वङ्गेषु । प्रविशन्ति समरभूमिं चलदृष्टयः प्रथमपादातयः ॥ २१॥ अश्वेषु कुञ्जरेषु च केऽपि भटा रथवरेष्वारुढाः । नानायुधगृहीतकराः प्रवृत्ताः सहर्षोत्साहाः ॥२२॥ शर - झसर - शक्ति - सर्वल-स्फटिकशिला - शैल - मुद्गरशतानि । वरसुभटक्षिप्तानि पतन्ति योधान्वहन्तानि ||२३|| खड्गैः केऽपि सुभटाः संग्रामे व्यापारयन्ति चलहस्ताः । अन्ये च गदाप्रहारं ददति समर्थानां योधानाम् ||२४|| शीर्षगृहीतमेकमेका अन्ये छूरिकाप्रहारजर्जरिताः । दर्पेण समं जीवितं मुञ्चन्ति देहं च महिपृष्टे ॥२५॥ खाद्यन्ते धरणिपतिता वायस - गोमायु- गृध्रनिवहेन । आकृष्यतरुण्डा रुधिर-वसाकर्दमनिब्रुडाः ॥२६॥
Jain Education International
For Personal & Private Use Only
४९५
www.jainelibrary.org