Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 106
________________ ४७७ सम्मद्दिट्ठिदेवकित्तणपव्वं-६७/१२-३९ एवं तु नायरजणे, भयविहलविसंतुले मओ राया । सन्नसिज्झिऊण सबलो, रावणभवणं समल्लीणो ॥२६॥ जुझं समुव्वहन्तो, तेहि समं रावणस्स महिलाए । मन्दोयरीए रुद्धो, जिणवरसमयं सरन्तीए ॥२७॥ एयन्तरम्मि दर्दू, नयरजणं भयसमाउलं देवा । सन्तीहराहिवासी, वच्छल्लं उज्जया काउं ॥२८॥ सन्तीहराउ सहसा, उप्पइया नहयलं महाघोरा । दाढाकरालवयणा, निदाहरविसन्निहा कूरा ॥२९॥ आसा हवन्ति हत्थी, सीहा वग्घा य दारुणा सप्पा । मेहा य अग्गिपवणा, होन्ति पुणो पव्वयसरिच्छा ॥३०॥ अह ते घारोयारे, देवे दट्ठण वाणराणीयं । भग्गं भउडुयमणं, संपेल्लोपेल्लं कुणमाणं ॥३१॥ विद्धत्थं पवयबलं, सन्तीहरवासिएहि देवेहिं । नाऊण सेसचेइय-भवणनिवासी सुरा रुट्ठा ॥३२॥ देवाण य देवाण य, आवडियं दारुणं महाजुझं । विच्छूढघायपउरं, अन्नोन्नाहव्वणारावं ॥३३॥ सन्तीहरसुरसेन्नं, दूरं, ओसारियं तु देवेहिं । दट्टण वाणरभडा, पुणरवि य ठिया नयरिहुत्ता ॥३४॥ नाऊण पुण्णभद्दो, रुट्ठो तो भणइ माणिभई सो । पेच्छसु किं व विमुक्का, वाणरकेऊ महापावा ? ॥३५॥ सन्तीहरमल्लीणं, नियमत्थं रावणं विगयसङ्गं । हन्तूण समुज्जुत्ता, मिच्छादिट्ठी महाघोरा ॥३६॥ तो भणइ माणिभद्दो, नियमत्थं रावणं जिणायतणे ।खोभेऊण न तीरइ, जइ वि सुरिन्दो सयं चेव ॥३७॥ भणिऊण एवमेयं, रुट्ठा जक्खाहिवा तहिं गन्तुं । तह जुज्झिउं पवत्ता, जेण सुरा लज्जिया नट्ठा ॥३८॥ अह ते जक्खाहिवई, पत्थरपहरेसु वाणराणीयं । गन्तूण उवलहन्ते, गयणत्थं राहववं ताहे ॥३९॥ एवं तु नागरजने भयविह्वलविसंस्थूले मयो राजा । सन्नह्य सबलो रावणभवनं समालीनः ॥२६॥ युद्धं समुद्वहंस्तैः समं रावणस्य महिलया । मन्दोदर्या रुद्धो जिनवरसमकं सरन्त्या ॥२७॥ एतदन्तरे दृष्ट्वा नगरजनं भयसमाकूलं देवाः । शान्तिगृहाधिवासिनो वात्सल्यमुद्यताः कर्तुम् ॥२८॥ शान्तिगृहात्सहसोत्पतिता नभस्तलं महाघोराः । दंष्ट्राकरालवदना निदाहरविसंनिभाः कूराः ॥२९॥ अश्वा भवन्ति हस्तिः सिंहा व्याघ्राश्च दारुणाः सर्पाः । मेघाश्चाग्निपवना भवन्ति पुनः पर्वतसदृशाः ॥३०॥ अथ तान्घोराकारान्देवान्दृष्ट्वा वानरानीकम् । भग्नं भयोपद्रुतमनसं संपीडोत्पीडं क्रीयमाणम् ॥३१॥ विध्वस्तं पल्वङ्गबलं शान्तिगृहाधिवासिभि वैः । ज्ञात्वा शेषचैत्यभवननिवासिनः सुरा रुष्टाः ॥३२॥ देवानां च देवानां चापतितं दारुणं महायुद्धम् । विक्षिप्तघातप्रचुरमन्योन्याह्वानारावम् ।।३३।। शान्तिगृहसुरसैन्यं दूरमपसारितं तु देवैः । दृष्ट्वा वानरभटाः पुरनपि च स्थिता नगर्यभिमुखाः ॥३४॥ ज्ञात्वा पूर्णभद्रो रुष्टस्तदा भणति मणिभद्रं सः । पश्य किं वा विमुक्ता वानरकेतवो महापापाः ? ॥३५॥ शान्तिगृहमालीनं नियमस्थं रावणं विगतसङ्गम् । हन्तुं समुधुक्ता मिथ्यादृष्टयो महाघोराः ॥३६॥ तदा भणति मणिभद्रो नियमस्थं रावणं जिनायतने । क्षोभयितुं न शक्यर्यते यद्यपि सुरेन्द्रः स्वयमेव ॥३७॥ भणित्वेवमेतद्रुष्टा यक्षाधिपास्तत्र गत्वा । तथा योद्धं प्रवृत्ता येन सुरा लज्जिता नष्टाः ॥३८।। अथ ते यक्षाधिपतयः प्रस्तरप्रहारै निरानीकम् । गत्वोपलभन्ते गगनस्थं राघवं तदा ॥३९॥ Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202