Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४९२
पउमचरियं का वि पियं वरजुवई, अवगृहेऊण भणइ चन्दमुही ।अपि एक्कं पि य रत्ति, माणेसु तुमे समं सामि ! ॥५२॥ अन्ना पुण महुमत्ता, वरकुसुमसुयन्धगन्धरिद्धिल्ला । पडिया पियस्स अङ्के, नवकिसलयकोमलसरीरा ॥५३॥ का वि य अपोढबुद्धी, बाला दइएण पाइया सीधुं । पोढत्तणं पवन्ना, तक्खणमेत्तेण चडुकम्मं ॥५४॥ जह चह वलग्गइ मओ, जुवईणं मयणमूढहिययाणं । तह तह वढुइ राओ, लज्जा दूरं समोसरड् ॥५५॥ अणुदियहजणियमाणा, पभाइए जाणिऊण संगामं । घणविरहभीयहियया, अवगृहइ पिययमं धणियं ॥५६॥ विज्जाहरमिहुणाई, कीलन्ति घरे घरे जहिच्छाए । उत्तरकुरूसु नज्जइ, वड्डियनेहाणुरागाइं ॥५७॥ वीणाइ-वंस-तिसरिय-नाणाविहगीय-वाइयरवेणं, । जंपइ व महानयरी, जणेण उल्लावमन्तेणं ॥५८॥ तम्बोल-फुल्ल-गन्धाइएसु देहाणुलेवणसएसु । एव विणिओयपरमो, लोगो मयणुस्सवे तइया ॥५९॥ लङ्काहिवो वि एत्तो, निययं अन्तेउरं निरवसेसं । सम्माणेइ महप्पा, अहियं मन्दोयरी देवी ॥६०॥ एवं सुहेण रयणी, वोलीणा आगयाऽरुणच्छाया । संगीय-तूरसद्दो, भवणे भवणे पवित्थरिओ ॥१॥ ताव य चक्कायारो, दिवसयरो उग्गओ कमलबन्धू । कह कह वि पणइणिजणं, संथाविय दहमुहो भणइ ॥६२॥ सन्नाहसमरभेरी, पहणह तराई मेहघोसाई। रणपरिहत्थच्छाहा, होह भडा ! मा चिरावेह ॥६३॥ तस्स वयणेण सिग्धं, नरेहि पहया तओ महाभेरी । सद्देण तेण सुहडा, सन्नद्धा सयलबलसहिया ॥६४॥ काऽपि प्रियं वरयुवतिरालिङ्ग्य भणति चन्द्रमुखी । अप्येकमपि च रात्रिं मानयामि त्वया समं स्वामिन् ! ॥५२॥ अन्या पुनर्मुर्हतमात्रा वरकुसुमसुगन्धगन्धर्द्धिः । पतिता प्रियस्याड्के नवकिसलयकोमलशरीरा ॥५३।। काऽपि चाप्रौढबुद्धी बाला दयितेन पायिता सीधुम् । प्रौढत्वं प्रपन्ना तत्क्षणमात्रेण चाटुकर्मणि ॥५४॥ यथा यथाऽवलग्यते मदो यवतीनां मदनमढहृदयानाम । तथा तथा वर्धते रागो लज्जा दुरं समपसरति ॥५५॥ अनुदिवसजनितमाना प्राभातिके ज्ञात्वा संग्रामम् । घनविरहभीतहृदयाऽऽलिङ्गति प्रियतममत्यन्तम् ॥५६॥ विद्याधरमिथुनानि क्रीडन्ति गृहे गृहे यथेच्छया । उत्तरुकरुषु ज्ञायते वर्धितस्नेहानुरागाणि ॥५७॥ वीणादि-वंश-त्रिसरित-नानाविधगीतवादितरवेण । जल्पतीव महानगरी जनेनोल्लापमता ।।५८|| तम्बोल-फुल्लगन्धादिभि देहानुलेपनशतैः । एवं विनियोगपरमो लोको मदनोत्सवे तदा ॥५९॥ लकाधिपोऽपीतो निजकमन्तःपुरं निरवशेषम् । सम्मानयति महात्माऽधिकं मन्दोदरी देवीम् ॥६०।। एवं सुखेन रजनी व्यतीताऽऽगताऽरुणच्छाया । संगीत-तूर्यशब्दो भवने भवने प्रविस्तृतः ॥६१॥ तावच्च चक्राकारो दिवसकर उद्गतः कमलबन्धुः । कथं कथमपि प्रणयिनिजनं संस्थाप्य दशमुखो भणति ॥६२॥ सन्नाहसमरभेरिं प्रघ्नत तूर्याणि मेघघोषाणि । रणदक्षोत्साहा भवत भटाः ! मा चिरायत ॥६३।। तस्य वचनेन शीघ्रं नरैः प्रहता ततो महाभेरिः । शब्देन तेन सुभटाः सन्नद्धाः सकलबलसहिताः ॥६४॥
१. विरहभीयहिययाणं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202