________________
४९२
पउमचरियं का वि पियं वरजुवई, अवगृहेऊण भणइ चन्दमुही ।अपि एक्कं पि य रत्ति, माणेसु तुमे समं सामि ! ॥५२॥ अन्ना पुण महुमत्ता, वरकुसुमसुयन्धगन्धरिद्धिल्ला । पडिया पियस्स अङ्के, नवकिसलयकोमलसरीरा ॥५३॥ का वि य अपोढबुद्धी, बाला दइएण पाइया सीधुं । पोढत्तणं पवन्ना, तक्खणमेत्तेण चडुकम्मं ॥५४॥ जह चह वलग्गइ मओ, जुवईणं मयणमूढहिययाणं । तह तह वढुइ राओ, लज्जा दूरं समोसरड् ॥५५॥ अणुदियहजणियमाणा, पभाइए जाणिऊण संगामं । घणविरहभीयहियया, अवगृहइ पिययमं धणियं ॥५६॥ विज्जाहरमिहुणाई, कीलन्ति घरे घरे जहिच्छाए । उत्तरकुरूसु नज्जइ, वड्डियनेहाणुरागाइं ॥५७॥ वीणाइ-वंस-तिसरिय-नाणाविहगीय-वाइयरवेणं, । जंपइ व महानयरी, जणेण उल्लावमन्तेणं ॥५८॥ तम्बोल-फुल्ल-गन्धाइएसु देहाणुलेवणसएसु । एव विणिओयपरमो, लोगो मयणुस्सवे तइया ॥५९॥ लङ्काहिवो वि एत्तो, निययं अन्तेउरं निरवसेसं । सम्माणेइ महप्पा, अहियं मन्दोयरी देवी ॥६०॥ एवं सुहेण रयणी, वोलीणा आगयाऽरुणच्छाया । संगीय-तूरसद्दो, भवणे भवणे पवित्थरिओ ॥१॥ ताव य चक्कायारो, दिवसयरो उग्गओ कमलबन्धू । कह कह वि पणइणिजणं, संथाविय दहमुहो भणइ ॥६२॥ सन्नाहसमरभेरी, पहणह तराई मेहघोसाई। रणपरिहत्थच्छाहा, होह भडा ! मा चिरावेह ॥६३॥ तस्स वयणेण सिग्धं, नरेहि पहया तओ महाभेरी । सद्देण तेण सुहडा, सन्नद्धा सयलबलसहिया ॥६४॥ काऽपि प्रियं वरयुवतिरालिङ्ग्य भणति चन्द्रमुखी । अप्येकमपि च रात्रिं मानयामि त्वया समं स्वामिन् ! ॥५२॥ अन्या पुनर्मुर्हतमात्रा वरकुसुमसुगन्धगन्धर्द्धिः । पतिता प्रियस्याड्के नवकिसलयकोमलशरीरा ॥५३।। काऽपि चाप्रौढबुद्धी बाला दयितेन पायिता सीधुम् । प्रौढत्वं प्रपन्ना तत्क्षणमात्रेण चाटुकर्मणि ॥५४॥ यथा यथाऽवलग्यते मदो यवतीनां मदनमढहृदयानाम । तथा तथा वर्धते रागो लज्जा दुरं समपसरति ॥५५॥ अनुदिवसजनितमाना प्राभातिके ज्ञात्वा संग्रामम् । घनविरहभीतहृदयाऽऽलिङ्गति प्रियतममत्यन्तम् ॥५६॥ विद्याधरमिथुनानि क्रीडन्ति गृहे गृहे यथेच्छया । उत्तरुकरुषु ज्ञायते वर्धितस्नेहानुरागाणि ॥५७॥ वीणादि-वंश-त्रिसरित-नानाविधगीतवादितरवेण । जल्पतीव महानगरी जनेनोल्लापमता ।।५८|| तम्बोल-फुल्लगन्धादिभि देहानुलेपनशतैः । एवं विनियोगपरमो लोको मदनोत्सवे तदा ॥५९॥ लकाधिपोऽपीतो निजकमन्तःपुरं निरवशेषम् । सम्मानयति महात्माऽधिकं मन्दोदरी देवीम् ॥६०।। एवं सुखेन रजनी व्यतीताऽऽगताऽरुणच्छाया । संगीत-तूर्यशब्दो भवने भवने प्रविस्तृतः ॥६१॥ तावच्च चक्राकारो दिवसकर उद्गतः कमलबन्धुः । कथं कथमपि प्रणयिनिजनं संस्थाप्य दशमुखो भणति ॥६२॥ सन्नाहसमरभेरिं प्रघ्नत तूर्याणि मेघघोषाणि । रणदक्षोत्साहा भवत भटाः ! मा चिरायत ॥६३।। तस्य वचनेन शीघ्रं नरैः प्रहता ततो महाभेरिः । शब्देन तेन सुभटाः सन्नद्धाः सकलबलसहिताः ॥६४॥
१. विरहभीयहिययाणं-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org