________________
उज्जोयविहाणपव्वं - ७० / ५२-७१
मारीची विमलाभो, विमलघणो नन्दणो सुणन्दो य । सुहडो य विमलचन्दो, अन्ने वि य एवमाईया ॥६५॥ तुरसु रहवरेसु य, पव्वयसरिसेसु मत्तहत्थीसु । सरह - खर- केसरीसु य, वराह - महिसेसु आरूढा ॥६६॥ असि-कणय- चाव-खेडय - वसुनन्दय-चक्क- तोमरविहत्था । धय-छत्तबद्धचिन्धा, असुरा इव दप्पियाडोवा ॥६७॥ निफिडिऊण पवत्ता, सुहडा लङ्कापुरीए रणसूरा । ऊसियसियायवत्ता, संपेल्लोपेल्ल कुणमाणा ॥६८॥ बहुतूरनिणादेणं, हयहेसिय गज्जिएण हत्थीणं । फुट्टइ व अम्बरतलं, विमुक्कपाइक्कनाएणं ॥६९॥ अह ते रक्खससुहडा, सन्नद्धा रयणमउडकयसोहा । वच्चन्ता गयणयले, छज्जन्ति घणा इव सविज्जू ॥७०॥ महाभडा कवइयदेहभूसणा, समन्तओ तुरय- गइन्दसङ्कुला । सहाउहा दिणयरतेयसन्निहा, विणिग्गया विमलजसाहिलासिणो ॥७१॥
॥ इय पउमचरिए उज्जोयविहाणं नाम सत्तरं पव्वं समत्तं ॥
मारीची विमलाभो विमलघनो नन्दनः सुनन्दश्च । सुभटश्च विमलचन्द्रोऽन्येऽपि चैवमादयः ||६५ ॥ तुरगेषु रथवरेषु च पर्वतसदृक्षु महाहस्तिषु । शरभ - खर- केसरिषु च वराह-महिषेष्वारुढाः ॥६६॥ असि-कनक-चाप-खेटक - वसुनन्दक-चक्र- तोमरविहस्ताः । ध्वज - छत्रबद्धचिह्ना असुरा इव दर्पिताटोपाः ॥६७॥ निष्टयितुं प्रवृत्ताः सुभटा लङ्कापूर्या रणशूराः । उश्छ्रितश्वेतातपत्राः संपीडोत्पीडं क्रीयमाणाः ॥६८॥ बहु तूर्यनिनादेन हयहेषितेन गर्जितेन हस्तीनाम् । स्फुटतीवाम्बरतलं विमुक्तपादातिनादेन ॥६९॥ अथ ते राक्षसुभटाः सन्नद्धा रत्नमुकुटशोभाः । व्रजन्तो गगनतले छाद्यन्ते घना इव सविद्युतः ॥७०॥ महाभटाः कवचितदेहभूषणाः समन्ततस्तुरगगजेन्द्रसंकुलाः । सहायुधा दिनकरतेजः संनिभा विनिर्गता विमलयशोऽभिलाषिणः ॥७१॥
॥ इति पद्मचरिते उद्योगविधानं नाम सप्ततितमं पर्व समाप्तम् ॥
Jain Education International
४९३
For Personal & Private Use Only
www.jainelibrary.org