Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 112
________________ ६९. रावणचिन्ताविहाणपव्वं अह जुवइसहस्साई, दस अट्ठ य तस्स पणमिउं चलणे । गलियंसुलोयणाई, जंपन्ति पहू ! निसामेहि ॥१॥ सन्तेण तु सामि !, विज्जाहरसयलवसुमइवईणं । खलियारियाउ अम्हे, अज्जं सुग्गीवपुत्तेणं ॥२॥ सुणिऊण ताणवणं, रुट्टो लङ्काहिवो भणइ एत्तो । ववहरइ जो हु एवं, बद्धो सो मच्चुपासेहिं ॥३॥ मुञ्चह कोवारम्भं, संपइ मा होह उस्सुयमणाओ । सुग्गीवं निज्जीवं, करेमि समरे न संदेहो ॥४॥ भामण्डलमाईमा, अन्ने वि य दुट्ठखेयरा सव्वे । मारेमि निच्छएणं, का सन्ना पायचारेहिं ॥५॥ संथाविऊण एवं, महिलाओ निग्गओ जिणहराओ । पविसइ मज्जणहरयं, उवसाहियसव्वकरणिज्जं ॥६॥ 'एतो वेरुलियमए, मज्जणपीढे विहाइ घणसामो । मुणिसुव्वयजिणवसहो, पण्डुसिलाए व्व अभिसेए ॥७॥ सुविसुद्धरयण-कञ्चणमएसु कुम्भेसु सलिलपुण्णेसु । सुमहग्घमणिमएसु य, अन्नेसु य ससियरनिहेसु ॥८ ॥ गम्भीरभेरि-काहल-मुइङ्ग-तलिमा-सुसङ्खपउराइं । एत्तो पवाइयाई, तूराइं मेहघोसाई ॥ ९ ॥ उव्वट्टणेसु सुरभिसु, नाणाविहचुण्णवण्णगन्धेहिं । मज्जिज्जइ दणुइन्दो, जुवईहि मियङ्कवयणाहिं ॥१०॥ अङ्गसुहसीयलेणं, सलिलेणं सुरहिगन्धपवरेणं । कुन्तलकयकरणिज्जो, हाओ लङ्काहिवो विहिणा ॥ ११ ॥ ६९. रावणचिन्ताविधान पर्वम् अथ युवतिसहस्राणि दश अष्टौ च तस्य प्रणम्य चरणान् । गलिताश्रूलोचनानि जल्पन्ति प्रभो ! निशामय ॥१॥ सता त्वया स्वामिन् ! विद्याधरसकलवसुमतिपतिना । तिरस्कृता वयमद्य सुग्रीवपुत्रेण ॥२॥ श्रुत्वा तासां वचनं रुष्टये लड्काधिपो भणतीतः । व्यवहरति यो हु एवं बद्धः स मृत्युपाशैः ||३|| मुञ्चत कोपारम्भं संप्रति मा भवतोत्सुकमनसः । सुग्रीवं निर्जीवं करोमि समरे न संदेहः ||४|| भामण्डलादीनन्यान्नपि च दुष्टखेचरान्सर्वान् । मारयामि निश्चयेन का संज्ञा पादचारैः ||५|| संस्थाप्यैवं महिला निर्गतो जिनगृहात् । प्रविशति मज्जनगृहमुपशाधितसर्वकरणीयम् ॥६॥ इतो वैडूर्यमये मज्जनपीठे विभाति घनश्यामः । मुनिसुव्रतजिनवृषभः पाण्डुशिलायामिवाभिषेके ॥७॥ सुविशुद्धरत्नकञ्चनमयैः कुम्भैः सलिलपूर्णैः । सुमहार्घ्यमणिमयैश्चान्यैश्च शशिकरनिभैः ॥८॥ गम्भीरभेरि-काहलमृदङ्ग-तलिमासुशङ्खप्रचुराणि । इतः प्रवादितानि तूर्याणि मेघघोषाणि ॥९॥ उद्वर्तनैः सुरभिभि-र्नानाविधचूर्णवर्णगन्धैः । मज्ज्यते दानवेन्द्रो युवतिभि र्मृगाङ्कवदनाभिः ॥१०॥ अङ्गसुखशीतलेन सलिलेन सुरभिगन्धप्रवरेण । कुन्तलकृतकरणीयः स्नातो लङ्काधिपो विधिना ॥ ११ ॥ ८. एत्तो फलिहमणिमए- प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202