Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 118
________________ ४८९ उज्जोयविहाणपव्वं -७०/१-२५ तुङ्गं विभूससु कुलं, सलाहणिज्जं च कुणसु अप्पाणं । अप्पेहि भूमिगोयर- महिला कलहस्स आमूलं ॥१२॥ वइरिस्स अत्तणो वा, मरणं काऊण निच्छयं हियए । जुज्झिज्जइ समरमुहे, तह वि य किं कारणं तेणं? ॥१३॥ तम्हा अप्पेहि इमा, सीया रामस्स पणयपीईए । परिवालेहि वयं तं, जं गहियं मुणिसयासम्मि ॥१४॥ देवेहि परिग्गहिओ, जइ वि समो हवइ भरहनाहेणं । तह वि अकित्तिं पावइ, पुरिसो परनारिसङ्गेणं ॥१५॥ जो परनारीसु समं, कुणइ रई मूढभावदोसेणं । आसीविसेण समयं, कीलइ सो उग्गतेएणं ॥१६॥ हालाहलं पिव विसं, हुयवहजालं व परमपज्जलियं । वग्घि व्व विसमसीला, अहियं वज्जेह परमहिला ॥१७॥ इन्दीवरघणसामो, गव्वियहसियं दसाणणो काउं । भणइ पिया ससिवयणे, किं व भयं उवगयासि तुमं ॥१८॥ न य सो हं रविकित्ती, न चेव विज्जाहरो असणिघोसो । न य इयरो को वि नरो, जेण तुमं भाससे एवं ॥१९॥ रिउपायवाण अग्गी, सो हं लङ्गाहिवो सुपडिकूलो । न य अप्पेमि ससिमुही, सीया मा कुणसु भयसङ्कं ॥२०॥ एव भणियम्मि तो सा, ईसावसमुवगया महादेवी । जंपइ सीयाए समं, किं सामिय ! रइसुहं महसि ? ॥२१॥ ईसाकोवेण तओ, पहणइ कण्णुप्पलेण सा दइयं । भणइ य गुणाणुरूवं, किं दिटुं तीए सोहग्गं ? ॥२२॥ किं भूमिगोयरीए, कीरइ अहियं कलाविहीणाए ? । विज्जाहरीए समयं, भयसु पहू ! नेहसंबन्धं ॥२३॥ आणवसु केरिसी हं, होमि पहू ! जा तुमं हिययइट्ठा । किं सयलपङ्कयसिरी ?, अहवा वि सुरिन्दवहुसरिसा ? ॥२४॥ सो एव भणियमेत्तो, अहोमुहो लज्जिओ विचिन्तेइ । परमहिलासत्तो हं, अकित्तिलहुयत्तणं पत्तो ॥२५॥ तव विभूषय कुलं श्लाघनीयं च कुर्वात्मानम् । अर्पय भूमिगोचरमहिलां कलहस्यामूलाम् ॥१२॥ वैरिण आत्मनो वा मरणं कृत्वा निश्चयं हृदये । युध्यते समरमुखे तथाऽपि च किं कारणं तेन ? ॥१३॥ तस्मादर्पयेमां सीतां रामस्य प्रणयप्रीत्या । परिपालय व्रतं तद्यद्गृहीतं मुनिसकाशे ॥१४॥ देवैः परिगृहीतो यद्यपि समोभवति भरतनाथेन । तथाप्यकीतिं प्राप्नोति पुरुषः परनारीसङ्गेन ॥१५॥ यः परनारिभिः समं करोति रतिं मूढभावदोषेण । आसीविषेण समकं क्रीडति स उग्रतेजसा ॥१६॥ हालाहलमिव विषं हुतवहज्वालामिव परमप्रज्वलिताम् । व्याघ्रीव विषमशीलामधिकं वर्जय परमहिलाम् ॥१७॥ इन्दिवरघनश्यामो गर्वितहसितं दशाननः कृत्वा । भणति प्रियां शशिवदने ! किं वा भयमुपगताऽसि त्वम् ॥१८॥ न च सोऽहं रविकीति नैर्व विद्याधरोऽसनिघोषः । न चेतरः कोऽपि नरो येन त्वं भाषस एवम् ॥१९॥ रिपुपादपानामग्निः सोऽहं लकाधिपः सुप्रतिकूलः । न चार्पयामि शशिमुखि ! सीतां मा कुरु भयशकाम् ।।२०।। एवं भणिते ततः सेावसमुपागता महादेवी । जल्पति सीतया समं किं स्वामिन् ! रतिसुखं काझ्षे? ॥२१॥ ईर्ष्याकोपेन ततः प्रहन्ति कर्णोत्पलेन सा दयितम् । भणति च गुणानुरुपं किं दृष्टं तस्याः सौभाग्यम् ? ॥२२॥ किं भूमिगोचर्यया, क्रियतेऽधिकं कलाविहीनया । विद्याधर्या सपदं भज प्रभो ! स्नेहसंबन्धम् ॥२३॥ आज्ञापय कीदृश्यहं भवामि प्रभो ! या तवहृदयेष्टा । किं सकलपङ्कजश्री: ? अथवाऽपि सुरेन्द्रवधुसदृशी ? ॥२४॥ स एवं भणितमात्रोऽधोमुखो लज्जितो विचिन्तयति । परमहिलासक्तोऽहमकीर्तिलघुत्वं प्राप्तः ॥२५॥ १. महिलं-प्रत्य० । २. इमं सीयं-प्रत्य० । ३. भरहराएणं-प्रत्य० । ४. वग्घि व विसमसीलं अहियं वज्जेह परमहिलं-प्रत्य० । ५. पियं-प्रत्य० । ६. ससिमुहि सीयं-प्रत्य० । ७. भणियमेत्ते सा-मु० । पउम. भा-३/१४ Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202