Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४८२
पउमचरियं पचलियसव्वाहरणा, हत्थेण घणंसुयं समारन्ती । पगलियनयणंसुजला, पविसइ दइयस्स भुयविवरं ॥४०॥ हा नाह ! परित्तायसु, नीया हं वाणरेण पावेणं । तुज्झ पुरओ महायस !, विलवन्ती दीणकलुणाई ॥४१॥ किं तुज्झ होहइ पहू !, एएण उवासिएण झाणेणं । जेण इमस्स न छिन्दसि, सीसं चिय चन्दहासेणं ॥४२॥ एयाणि य अन्नाणि य, विलवइ मन्दोयरी पयलियंसू । तह वि य गाढयरं सो, धीरो झाणं समारुहइ ॥४३॥ न य सुणइ नेय पेच्छइ, सव्वेसु य इन्दिएसु गुत्तेसु । विज्जासाहणपरमो, नवरं झाणेक्कगयचित्तो ॥४४॥ मेरु व्व निप्पकम्पो, अक्खोभो सायरो इव महप्पा । चिन्तेइ एगमणसो, विज्जं रामो व्व जणयसुयं ॥४५॥ एयम्मि देसयाले, उज्जोयन्ती दिसाउ सव्वाओ। जयसई कुणमाणी, बहुरूवा आगया विज्जा ॥४६॥ तो भणइ महाविज्जा, सिद्धा हं तुज्झ कारणुज्जुत्ता । सामिय ! देहाऽऽणत्ति, सज्झं मे सयलतेलोक्कं ॥४७॥ एक्कं मोत्तूण पहू !, चक्कहरं तिहुयणं अपरिसेसं । सिग्धं करेमिह वसे, लक्खण-रामेसु का गणणा ? ॥४८॥ भणिया य रावणेणं, विज्जा नत्थेत्थ कोइ संदेहो । नवरं चिन्तियमेत्ता, एज्जसु मे भगवई ! सिग्धं ॥४९॥
जावं समत्तनियमो नमिऊण विज्जं, लङ्काहिवो ति परिवारइ सन्तिगेहं। मन्दोयरिं विमलकित्तिरि पमोत्तुं, तावं गओ पउमणाहसहाणिओयं ॥५०॥
॥ इय पउमचरिए बहुरूत्वासाहणं नाम अडसट्ठिमं पव्वं समत्तं ॥
प्रचलितसर्वाभरणा हस्तेन घनांशुकं समारयन्ती । प्रगलितनयनाश्रुजला प्रविशति दयितस्य भुजविवरम् ।।४०॥ हा नाथ ! परित्रायस्व नीताऽहं वानरेन पापेन । तव पुरतो महायश ! विलपन्ती दिनकरुणानि ॥४१॥ किं तव भविष्यति प्रभो ! एतेनोपासितेन ध्यानेन । येनैतस्य न छिन्दसि शीर्षमेव चन्द्रहाषेण ॥४२।। एतानि चान्यानि च विलपति मन्दोदरी प्रगलिताश्रुः । तथाऽपि च गाढतरं स धीरो ध्यानं समारोहति ॥४३॥ न च श्रुणोति नैव पश्यति सर्वेषु चेन्द्रियेषु गुप्तेषु । विद्यासाधनपरमो नवरं ध्यानैकगतचित्तः ॥४४॥ मेरुरिव निष्कम्पोऽक्षोभः सागर इव महात्मा । चिन्त्यत्येकमना विद्यां राम इव जनकसुताम् ॥४५॥ एतस्मिन्देशकाल उद्योतयन्ती दिशः सर्वाः । जयशब्दं क्रीयमाणी बहुरुपाऽऽगता विद्या ॥४६॥ तदा भणति महाविद्या सिद्धाऽहं तव कारणोद्योता । स्वामिन् । देह्याज्ञेति साध्यं मे सकलत्रैलोक्यम् ॥४७॥ एकं मुक्त्वा प्रभो ! चक्रधरं त्रिभुवनमपरिशेषम् । शीघ्रं करोमीह वशे लक्ष्मण-रामयोः का गणना? ॥४८॥ भणिता च रावणेन विद्या नास्त्यत्र कोऽपि संदेहः । नवरं चिन्तितमात्राऽऽयाहि मे भगवति ! शीघ्रम् ॥४९॥
यावत्समाप्तनियमो नत्वा विद्यां लकाधिपस्त्रिप्रदक्षिणाति शांतिगृहम् । मन्दोदरिं विलमकीर्तिधरिं प्रमुच्य तावद्गत: पद्मनाथसहानिकोऽयम् ॥५०॥ ॥इति पद्मचरिते बहुस्पासाधनं नामाष्टषष्टितमं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202