Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 110
________________ बहुस्वासाहणपव्वं-६८ / १२-३९ अह सो सुग्गीवसुओ, महयं काऊण कलयलारावं । आरुट्ठो दहवयणं, पहणइ वत्थेण वलहत्थो ॥२६॥ तस्स पुरओ ठियाई, तुरियं घेत्तूण सहसपत्ताइं । धरणिनिविट्टं, अहोमुहं जुवइवग्गं सो ॥२७॥ सो तस्स अक्खमालं, कराउ हरिऊण तोडइ कुमारो । पुणरवि संधेइ लहुं, भूओ अप्पेइ विहसन्तो ॥ २८ ॥ सा तस्स अक्खमाला, करम्मि सुविसुद्धफलिहनिम्माया । रेहड़ डोलायन्ती, मेहस्स बलाहपन्ति व्व ॥२९॥ वररयणपज्जलन्ती, छेत्तूण य कण्ठियं अइतुरन्तो । निययंसएण बन्धइ, गलए लङ्गाहिवं एत्तो ॥ ३० ॥ घेत्य तं वत्थं, उल्लम्बइ रहसपूरियामरिसो । पुणरवि य भवणथम्भे, दहवयणं बन्धइ कुमारो ॥३१॥ दीणारेसु हसन्तो, पञ्चसु विक्केइ रक्खसाहिवई । निययपुरिसस्स हत्थे, सवइ पुणो तिव्वसद्देण ॥३२॥ कण्णेसु कुण्डलाई, जुवईण लएइ अङ्गयकुमारो । सिरभूसणाइं गेण्हइ, चलणेसु य नेउराइं पुणो ॥ ३३ ॥ अन्नाए हरइ वत्थं, अन्नुन्नं बन्धिऊण केसेसु । सहसा करेण पेल्लड़, बलपरिहत्थो परिभमन्तो ॥३४॥ एवं समाउलं तं सहसा अन्तेउरं कुमारेणं । आलोडियं नराहिव !, वसहेण व गोउलं सव्वं ॥ ३५ ॥ पुणरवि भणइ दहमुहं रे पाव ! छलेण एस जणयसुया । माया काऊण हिया, एक्कागी हीणसत्तेणं ॥ ३६ ॥ संपइ तुज्झ समक्खं, एयं दइयायणं समत्थं ते । दहमुह ! हरामि रुम्भसु, जइ दढसत्ती समुव्वहसि ॥३७॥ एव भणिऊण तो सो, सिग्धं मन्दोयरी महादेवी । केसेसु समायड्डुइ, लच्छी भरहो व्व चक्कहरो ॥३८॥ पेच्छ मए दसाणण !, नीया हिययस्स वल्लहा तुज्झ । वाणरवइस्स होही, अह चामरगाहिणी एसा ॥ ३९ ॥ अथ स सुग्रीवसुतो महत्कृत्वा कलकलरावम् । आरुष्टये दशवदनं प्रहन्ति वस्त्रेण बलहस्तः ॥२६॥ तस्य पुरतः स्थितानि त्वरितं गृहीत्वा सहस्रपत्राणि । प्रहन्ति धरणिनिविष्टमधोमुखं युवतिवर्गं सः ॥२७॥ स तस्याक्षमालं कराद्धृत्वा त्रोटयति कुमारः । पुनरपि संदधाति लघु भूयोऽर्पयति विहसन् ॥२८॥ सा तस्याक्षमाला करे सुविशुद्धस्फटिकनिर्मिता । राजते दोलायन्ती मेघस्य बलाहकपङ्क्तिरिव ॥२९॥ वररत्नप्रज्वलन्तीं छित्वा च कण्ठिकमतित्वरन् । निजांशुकेन बध्नाति गलके लङ्काधिपमतः ॥३०॥ गृहीत्वा च तद्वस्त्रमुल्लम्बति रभसपूरितामर्षः । पुनरपि च भवनस्तम्भे दशवदनं बध्नाति कुमारः ॥३१॥ दीनारैर्हसन् पञ्चभिविक्रीणाति राक्षसाधिपतिम् । निजपुरुषस्य हस्ते शपति पुनस्तीवशब्देन ॥३२॥ कर्णेभ्योः कुण्डलानि युवतीनां लात्यङ्गदकुमारः । शिरोभूषणानि गृह्णाति चरणेभ्योश्च नूपुराणि पुनः ॥३३॥ अन्यस्या हरति वस्त्रमन्योन्यं बध्वा केशैः । सहसा करेण पीड्यति बलदक्षः परिभ्रमन् ॥३४॥ एवं समाकुलं तं सहसाऽन्तः पुरं कुमारेण । आलोडितं नराधिप ! वृषभेनेव गोकुलं सर्वम् ॥३५॥ पुनरपि भणति दशमुखं रे पाप ! छलेनैषा जनकसुता । मायां कृत्वा हतैकाकिनी हीनसत्त्वेन ॥३६॥ संप्रति तव समक्षमेतद्दयिताजनं समस्तं ते । दशमुख ! हरामि रुद्ध यदि दृढशक्ति समुद्वहसि ||३७|| एवं भणित्वा तदा स शीघ्रं मन्दोदरीं महादेवीम् । कैशैः समाकर्षति लक्ष्मीं भरत इव चक्रधरः ॥३८॥ पश्य मया दशानन ! नीता हृदयस्य वल्लभा तव । वानरपते र्भविष्यत्यथ चामरग्राहिण्येषा ||३९|| पउम भा-३/१३ Jain Education International For Personal & Private Use Only ४८१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202