Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४८४
पउमचरियं सो हार-कडय-कुण्डल-मउडालंकारभूसियसरीरो । पविस सन्तिभवणं, नाणाविहकुसुमकयपूयं ॥१२॥ अह विरऊण पूर्य, काऊण य वन्दणं तिपरिवारं । पविसइ लीलायन्तो, अह भोयणमण्डवं धीरो ॥१३॥ दिन्नासणोवविट्ठो, सेसा वि भडा सएसु ठाणेसु । अत्थरय-वरमसूरय-वेत्तासणकञ्चणमएसु ॥१४॥ दिन्ना भिङ्गारविही, उवणीयं भोयणं बहुवियप्पं । भुञ्जइ लङ्गाहिवई, समयं चिय सव्वसुहडेहिं ॥१५॥ अट्ठसयखज्जयजुयं, अह तं चउसट्ठियवञ्जणवियप्पं । सोलसओयणभेयं, विहिणा जिमिओ वराहारं ॥१६॥ निव्वत्तभोयणविही, लीलायन्तो भडेहि परिकण्णो । कीलणभूमिमह गओ, विज्जाए परिक्खणं कुणइ ॥१७॥ विज्जाए रक्खसवई, करेइ नाणाविहाई रूवाइं । पहणइ करेसु भूमि, जणयन्तो रिउजणाकम्पं ॥१८॥ एत्थन्तरे पवुत्ता, निययभडा दहमुहं कयपणामा । मोत्तूण तुमं रामं, को अन्नो घाइउं सत्तो ? ॥१९॥ सो एव भणियमेत्तो, सव्वालंकारभूसियसरीरो । पविसइ पउमउज्जाणं, इन्दो इव नन्दणं मुइओ ॥२०॥ दट्टण जणयतणया, सेन्नं लङ्काहिवस्स अइबहुयं । चिन्तेइ वुण्णहियया, न य जिणइ इमं सुरिन्दो वि ॥२१॥ सा एव उस्सुयमणा, सीया लङ्काहिवेण तो भणिया । पावेण मए सुन्दरि, हरिया छम्मेण विलवन्ती ॥२२॥ गहियं वयं किसोयरि!, अणन्तविरियस्स पायमूलम्मि । अपसन्ना परमहिला, न भुञ्जियव्वा मए निययं ॥२३॥ सुमरन्तेण वयं तं, न मए रमिया तुमं विसालच्छी । रमिहामि पुणो सुन्दरि !, संपइ आलम्बणं छेत्तुं ॥२४॥
सहार-कटक-कुण्डल-मुकुटालङ्कारभूषितशरीरः । प्रविशति शान्तिभवनं नानाविधकुसुमकृतपूजम् ।।१२।। अथ विरच्य पूजां कृत्वा च वन्दनं त्रिदक्षिणम् । प्रविशति लीलायन्नथ भोजनमण्डपं धीरः ॥१३॥ दत्तासनोपविष्टः शेषा अपि भटाः स्वेषु स्थानेषु । अस्तरक-वरमसूरक-वैत्रासनकञ्चनमयेषु ॥१४|| दत्ता भृङ्गारविधिरूपनीतं भोजनं बहुविकल्पम् । भुञ्जते लकाधिपतिः समकमेव सर्वसुभटैः ॥१५॥ अष्टशतखाद्यकयुक्तमथ तं चतुषष्ठिव्यञ्जनविकल्पम् । षोडषोदनभेदं विधिना जिमित वराहारम् ॥१६।। निवर्तभोजनविधि लीलायन्भटैः परिकीर्णः । क्रीडनभूमिमथ गतो विद्यायाः परीक्षणं करोति ॥१७॥ विद्यया राक्षसपतिः करोति नानाविधानि रुपाणि । प्रहन्ति करैर्भूमिं जनयन् रिपुजनाकम्पम् ॥१८॥ अत्रान्तरे प्रोक्ता निजभटा दशमुखं कृतप्रणामाः । मुक्त्वा त्वां रामं कोऽन्यः घातितुं शक्तः ? ॥१९॥ स एवं भणितमात्रः सर्वालङ्कारभूषितशरीरः । प्रविशति पद्मोद्यानमिन्द्र इव नन्दनं मुदितः ॥२०॥ दृष्ट्वा जनकतनया सैन्यं लङ्काधिपस्यातिबहुकम् । चिन्तयति विदीर्णहृदया न च जयतीमं सुरेन्द्रोऽपि ॥२१॥ सैवमुत्सुकमना सीता लकाधिपेन ततो भणिता । पापेन मया सुन्दरि ! हृता छद्मन विलपन्ती ॥२२॥ गृहीतं व्रतं कृशोदरि ! अनन्तवीर्यस्य पादमूले । अप्रसन्ना परमहिला न भुङ्क्तव्या मया नित्यम् ।।२३।। स्मरता व्रतं तन्न मया रन्ता त्वं विशलाक्षि ! । रंस्ये पुनः सुन्दरि ! संप्रत्यालम्बनं छित्वा ॥२४॥
९. पउमुज्जाणं-प्रत्य०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202