________________
६९. रावणचिन्ताविहाणपव्वं
अह जुवइसहस्साई, दस अट्ठ य तस्स पणमिउं चलणे । गलियंसुलोयणाई, जंपन्ति पहू ! निसामेहि ॥१॥ सन्तेण तु सामि !, विज्जाहरसयलवसुमइवईणं । खलियारियाउ अम्हे, अज्जं सुग्गीवपुत्तेणं ॥२॥ सुणिऊण ताणवणं, रुट्टो लङ्काहिवो भणइ एत्तो । ववहरइ जो हु एवं, बद्धो सो मच्चुपासेहिं ॥३॥ मुञ्चह कोवारम्भं, संपइ मा होह उस्सुयमणाओ । सुग्गीवं निज्जीवं, करेमि समरे न संदेहो ॥४॥ भामण्डलमाईमा, अन्ने वि य दुट्ठखेयरा सव्वे । मारेमि निच्छएणं, का सन्ना पायचारेहिं ॥५॥ संथाविऊण एवं, महिलाओ निग्गओ जिणहराओ । पविसइ मज्जणहरयं, उवसाहियसव्वकरणिज्जं ॥६॥ 'एतो वेरुलियमए, मज्जणपीढे विहाइ घणसामो । मुणिसुव्वयजिणवसहो, पण्डुसिलाए व्व अभिसेए ॥७॥ सुविसुद्धरयण-कञ्चणमएसु कुम्भेसु सलिलपुण्णेसु । सुमहग्घमणिमएसु य, अन्नेसु य ससियरनिहेसु ॥८ ॥ गम्भीरभेरि-काहल-मुइङ्ग-तलिमा-सुसङ्खपउराइं । एत्तो पवाइयाई, तूराइं मेहघोसाई ॥ ९ ॥ उव्वट्टणेसु सुरभिसु, नाणाविहचुण्णवण्णगन्धेहिं । मज्जिज्जइ दणुइन्दो, जुवईहि मियङ्कवयणाहिं ॥१०॥ अङ्गसुहसीयलेणं, सलिलेणं सुरहिगन्धपवरेणं । कुन्तलकयकरणिज्जो, हाओ लङ्काहिवो विहिणा ॥ ११ ॥
६९. रावणचिन्ताविधान पर्वम्
अथ युवतिसहस्राणि दश अष्टौ च तस्य प्रणम्य चरणान् । गलिताश्रूलोचनानि जल्पन्ति प्रभो ! निशामय ॥१॥ सता त्वया स्वामिन् ! विद्याधरसकलवसुमतिपतिना । तिरस्कृता वयमद्य सुग्रीवपुत्रेण ॥२॥ श्रुत्वा तासां वचनं रुष्टये लड्काधिपो भणतीतः । व्यवहरति यो हु एवं बद्धः स मृत्युपाशैः ||३|| मुञ्चत कोपारम्भं संप्रति मा भवतोत्सुकमनसः । सुग्रीवं निर्जीवं करोमि समरे न संदेहः ||४|| भामण्डलादीनन्यान्नपि च दुष्टखेचरान्सर्वान् । मारयामि निश्चयेन का संज्ञा पादचारैः ||५|| संस्थाप्यैवं महिला निर्गतो जिनगृहात् । प्रविशति मज्जनगृहमुपशाधितसर्वकरणीयम् ॥६॥ इतो वैडूर्यमये मज्जनपीठे विभाति घनश्यामः । मुनिसुव्रतजिनवृषभः पाण्डुशिलायामिवाभिषेके ॥७॥ सुविशुद्धरत्नकञ्चनमयैः कुम्भैः सलिलपूर्णैः । सुमहार्घ्यमणिमयैश्चान्यैश्च शशिकरनिभैः ॥८॥ गम्भीरभेरि-काहलमृदङ्ग-तलिमासुशङ्खप्रचुराणि । इतः प्रवादितानि तूर्याणि मेघघोषाणि ॥९॥ उद्वर्तनैः सुरभिभि-र्नानाविधचूर्णवर्णगन्धैः । मज्ज्यते दानवेन्द्रो युवतिभि र्मृगाङ्कवदनाभिः ॥१०॥ अङ्गसुखशीतलेन सलिलेन सुरभिगन्धप्रवरेण । कुन्तलकृतकरणीयः स्नातो लङ्काधिपो विधिना ॥ ११ ॥
८. एत्तो फलिहमणिमए- प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org