Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 105
________________ ४७६ जम्बूणओ य एत्तो, संकडवियडो तहेव जयसेणो । एए अन्ने य बहू, लङ्कानयरिं गया सुहडा ॥१२॥ पेच्छन्ति नवरि लङ्का-पुरीए लोयं भउज्झियं सयलं । अह जंपिउं पवत्ता, अहो ! हु लङ्काहिवो धीरो ॥१३॥ बद्धो य भाणुकण्णो, इन्दइ घणवाहणो य संगामे । वहिया य रक्खसभडा, बहवो वि य अक्खमाईया ॥ १४ ॥ तह वि य रक्खसवइणो, खणं पि न उवेइ कावि पडिसङ्का । काऊण समुल्लावं, एवं ते विम्हयं पत्ता ॥१५॥ अबिभीसणसुओ, सुभूसणो भणइ उज्झिउं सङ्कं । पविसह लङ्कानयरिं, लोलह जुवईउ मोत्तूणं ॥ १६ ॥ ते एव भणियमेत्ता, सकवाडं भञ्जिऊण वरदारं । लङ्कापुरी पविट्ठा, पवयभडा चञ्चला चण्डा ॥१७॥ सोऊण दुन्दुभिरवं, ताण पविद्वाण जणवओ खुभिओ । किं किं ? ति उल्लवन्तो, भयविहलविसंठुलो जाओ ॥ १८ ॥ संपत्तं पवयबलं, हा ताय ! महा भयं समुप्पन्नं । पविससु घरं तुरन्तो, मा एत्थ तुमं विवाइहिसि ॥१९॥ हा भद्द ! परित्तायह, भाउय ! मा जाह लहु नियत्तेह । अवि धाह किं न पेच्छह, परबलवित्तासियं नयरिं ॥ २० ॥ नायरजणेण एवं, गाढं हाहारवं करेन्तेणं । खुब्भइ दसाणणहरं, अन्नोन्नं लङ्घयन्तेणं ॥२१॥ काएत्थ गलियरयणा, भउहुया तुडियमेहलकलावा । हत्थावलम्बियकरा, अन्ना पुण वच्चइ तुरन्ती ॥२२॥ अन्ना भएण विलया गरुयनियम्बा सणेण तूरन्ती । हंसि व्व पउमसण्डे, कह कह वि पयं परिट्ठवइ ॥२३॥ पीन्नयथणजुयला, अइगरुयपरिस्समाउला बाला । अह दारुणे वि य भए, वच्चइ लीलाए रच्छासु ॥ २४ ॥ अन्नाए गलइ हारो, अन्नाए कडयकुण्डलाहरणं । अन्नाए उत्तरिज्जं विवडियवडियं न विन्नायं ॥२५॥ पउमचरियं जम्बूनदश्चेतः संकटविकटस्तथैव जयसेनः । एतेऽन्ये च बहवो लड्कानगरिं गताः सुभटाः ॥१२॥ पश्यन्ति नवरि लङ्कापूर्यां लोकं भयोज्झितं सकलम् । अथ जल्पितुं प्रवृत्ता अहो ! खलु लड्ङ्काधिपो धीरः ||१३|| बद्धश्च भानुकर्ण इन्द्रजित्घनवाहनश्च संग्रामे । हताश्च राक्षसभटा बहवोऽपि चाक्षादिकाः ||१४|| तथापि च राक्षसपतेः क्षणमपि नोपैति काऽपि प्रतिशड्का । कृत्वा समुल्लापमेवं ते विस्मयं प्राप्ताः ॥१५॥ अथ तान् बिभीषणसुतः सुभूषणो भणति त्यक्त्वा शङ्काम् । प्रविशत लड्ङ्कानगरिं लोलयत युवतीनां मुक्त्वा ॥१६॥ त एवं भणितमात्रा सकपाटं भङ्क्त्वा वरद्वारम् । लङ्कापुरिं प्रविष्टय प्लवंगभटाश्चञ्चलाश्चण्डाः ॥१७॥ श्रुत्वा दुन्दुभिरवं तान्प्रविष्टयन्जनपदः क्षुभितः । किं किमित्युल्लपन्भयविह्वलविसंस्थूलो जातः ॥१८॥ संप्रातं प्लवंगबलं हा तत ! महाभयं समुत्पन्नम् । प्रविश गृहं त्वरमाणो मात्र त्वं विपादिष्यषि ॥१९॥ हा भद्र ! परित्रायस्व भ्रात ! मा गच्छ लघु निवर्तय । अरे ! धावत किं न पश्यत परबलवित्रासितां नगरीम् ॥२०॥ नगरजनेनैवं गाढं हाहारवं कुर्वता । क्षुभ्यति दशाननगृहमन्योन्यं लङ्घयता ॥ २१॥ काऽत्र गलितरत्ना भयोपद्रुता त्रुटितमेखलकलापा । हस्तावलम्बितकराऽन्या पुन र्व्रजति त्वरमाणा ॥२२॥ अन्या भयेन वनिता गुरुकनितम्बा स्वनेन त्वरमाणा । हंसीव पद्मखण्डे कथं कथमपि पदं परिस्थापयति ॥२३॥ पीनोन्नतस्तनयुगलाऽतिगुरुकपरिश्रमाकुला बाला । अथ दारुणेऽपि च भये गच्छति लीलया रथ्यासु ॥ २४ ॥ अन्यस्या गलति हारोऽन्यस्याः कटककुण्डलाभरणम् । अन्यस्या उत्तरियं विपतितपतितं न विज्ञातम् ॥२५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202