Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 104
________________ ६७. सम्मद्दिट्ठिदेवकित्तणपव्वं तं चेव उ वित्तन्तं, चारियपुरिसाण मूलओ सुणिउं। जंपन्ति वाणरभडा, एक्कक्कं रिउजयामरिसा ॥१॥ जह किल सन्तिजिणधरं, पविसेउं रावणो महाविज्जा । नामेण य बहुरूवा, देवाण वि जम्भणी जा सा ॥२॥ जाव न उवेइ सिद्धि, सा विज्जा ताव तत्थ गन्तूणं । खोभेह रक्खसवई, नियमत्थं मा चिरावेह ॥३॥ जइ सा उवेइ सिद्धि, राहव ! बहुरूविणी महाविज्जा । देवा वि जिणइ सव्वे, किं पुण अम्हेहि खुद्देहिं ? ॥४॥ भणिओ बिभीसणेणं, रामो इह पत्थवम्मि दहवयणो । सन्तीहरं पविट्ठो, नियमत्थो घेप्पऊ सहसा ॥५॥ पउमेण वि पडिभणिओ, भीयं न हणामि रणमुहे अहयं । किं पुण नियमारूढं, पुरिसं जिणचेइयहरत्थं ? ॥६॥ अह ते वाणरसुहडो, मन्तं काऊण अट्ठ दियहाई । पेसन्ति कुमारवरे, लङ्कानयरिं बलसमग्गे ॥७॥ चलिया कुमारसीहा, लङ्काहिवइस्स खोभणट्ठाए । सन्नद्धबद्धचिन्धा, रह-गय-तुरएसु आरूढा ॥८॥ मयरद्धओ कमारो, आडोवो तह य गरुयचन्दाभो । खवद्धणो य सरो, महारहो दढरहो चेव ॥९॥ वायायणो य जोई, महाबलो नन्दणो य नीलो य । पीइंकरो नलो वि य, सव्वपिओ सव्वदुट्टो य ॥१०॥ सायरघोसो खन्दो, चन्दमरीई सुपुण्णचन्दो य । एत्तो समाहिबलो, सीहकडी दासणी चेव ॥११॥ || ६७. सम्यग्दृष्टिदेव कीर्तनपर्वम् | तदेव तु वृत्तान्तं चारपुरुषेभ्यो मूलतश्च्छ्रुत्वा । जल्पन्ति वानरभटा एकैकं रिपुजयामर्षाः ॥१॥ यथा किल शान्तिजिनगृहं प्रविश्य रावणो महाविद्या । नाम्ना च बहुरुपा देवानामपि जृम्भणी या सा ॥२॥ यावन्नोपैति सिद्धि सा विद्या तावत्तत्र गत्वा । क्षोभयत राक्षसपतिं नियमस्थं मा चिरायत ॥३॥ यदि सोपैति सिद्धिं राघव ! बहुरुपिणी महाविद्या । देवा अपि जीयते सर्वे किं पुनरस्माभिः क्षुद्रैः ॥४|| भणितो बिभीषणेन राम इह प्रस्तावे दशवदनः । शांतिगृहं प्रविष्ट नियमस्थो गृहणातु सहसा ।।५।। पद्मेनापि प्रतिभणितो भीतं न हन्मि रणमुखे अहम् । किं पुन नियमारुढं पुरुषं जिनचैत्यगृहस्थम् ? ॥६॥ अथ ते वानरसुभटा मन्त्रं कृत्वाऽष्टौ दिवसानि । प्रेषयन्ति कुमारवराल्लकानगरिं बलसमग्रान् ॥७॥ चलिताः कुमारसिंहा लकाधिपस्य क्षोभणार्थे । सन्नद्धबद्धचिह्ना रथ-गज-तुरगेष्वारुढाः ॥८॥ मकरध्वजः कुमार आटोपस्तथा च गुरुकचन्द्राभः । रतिवर्धनश्च शूरो महारथो दृढरथ एव ॥९॥ वातायनश्च ज्योति महाबलो नन्दनश्च नीलश्च । प्रीतिकरो नलोऽपि च सर्वप्रियः सर्वदुष्टश्च ॥१०॥ सागरघोषः स्कन्दश्चन्द्रमरीचिः सुपूर्णचन्द्रश्च । इतः समाधिबहुल: सिंहकटी दाशन्येव ॥११॥ Jain Education Intemalional For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202