________________
६७. सम्मद्दिट्ठिदेवकित्तणपव्वं
तं चेव उ वित्तन्तं, चारियपुरिसाण मूलओ सुणिउं। जंपन्ति वाणरभडा, एक्कक्कं रिउजयामरिसा ॥१॥ जह किल सन्तिजिणधरं, पविसेउं रावणो महाविज्जा । नामेण य बहुरूवा, देवाण वि जम्भणी जा सा ॥२॥ जाव न उवेइ सिद्धि, सा विज्जा ताव तत्थ गन्तूणं । खोभेह रक्खसवई, नियमत्थं मा चिरावेह ॥३॥ जइ सा उवेइ सिद्धि, राहव ! बहुरूविणी महाविज्जा । देवा वि जिणइ सव्वे, किं पुण अम्हेहि खुद्देहिं ? ॥४॥ भणिओ बिभीसणेणं, रामो इह पत्थवम्मि दहवयणो । सन्तीहरं पविट्ठो, नियमत्थो घेप्पऊ सहसा ॥५॥ पउमेण वि पडिभणिओ, भीयं न हणामि रणमुहे अहयं । किं पुण नियमारूढं, पुरिसं जिणचेइयहरत्थं ? ॥६॥ अह ते वाणरसुहडो, मन्तं काऊण अट्ठ दियहाई । पेसन्ति कुमारवरे, लङ्कानयरिं बलसमग्गे ॥७॥ चलिया कुमारसीहा, लङ्काहिवइस्स खोभणट्ठाए । सन्नद्धबद्धचिन्धा, रह-गय-तुरएसु आरूढा ॥८॥ मयरद्धओ कमारो, आडोवो तह य गरुयचन्दाभो । खवद्धणो य सरो, महारहो दढरहो चेव ॥९॥ वायायणो य जोई, महाबलो नन्दणो य नीलो य । पीइंकरो नलो वि य, सव्वपिओ सव्वदुट्टो य ॥१०॥ सायरघोसो खन्दो, चन्दमरीई सुपुण्णचन्दो य । एत्तो समाहिबलो, सीहकडी दासणी चेव ॥११॥
|| ६७. सम्यग्दृष्टिदेव कीर्तनपर्वम् |
तदेव तु वृत्तान्तं चारपुरुषेभ्यो मूलतश्च्छ्रुत्वा । जल्पन्ति वानरभटा एकैकं रिपुजयामर्षाः ॥१॥ यथा किल शान्तिजिनगृहं प्रविश्य रावणो महाविद्या । नाम्ना च बहुरुपा देवानामपि जृम्भणी या सा ॥२॥ यावन्नोपैति सिद्धि सा विद्या तावत्तत्र गत्वा । क्षोभयत राक्षसपतिं नियमस्थं मा चिरायत ॥३॥ यदि सोपैति सिद्धिं राघव ! बहुरुपिणी महाविद्या । देवा अपि जीयते सर्वे किं पुनरस्माभिः क्षुद्रैः ॥४|| भणितो बिभीषणेन राम इह प्रस्तावे दशवदनः । शांतिगृहं प्रविष्ट नियमस्थो गृहणातु सहसा ।।५।। पद्मेनापि प्रतिभणितो भीतं न हन्मि रणमुखे अहम् । किं पुन नियमारुढं पुरुषं जिनचैत्यगृहस्थम् ? ॥६॥ अथ ते वानरसुभटा मन्त्रं कृत्वाऽष्टौ दिवसानि । प्रेषयन्ति कुमारवराल्लकानगरिं बलसमग्रान् ॥७॥ चलिताः कुमारसिंहा लकाधिपस्य क्षोभणार्थे । सन्नद्धबद्धचिह्ना रथ-गज-तुरगेष्वारुढाः ॥८॥ मकरध्वजः कुमार आटोपस्तथा च गुरुकचन्द्राभः । रतिवर्धनश्च शूरो महारथो दृढरथ एव ॥९॥ वातायनश्च ज्योति महाबलो नन्दनश्च नीलश्च । प्रीतिकरो नलोऽपि च सर्वप्रियः सर्वदुष्टश्च ॥१०॥ सागरघोषः स्कन्दश्चन्द्रमरीचिः सुपूर्णचन्द्रश्च । इतः समाधिबहुल: सिंहकटी दाशन्येव ॥११॥
Jain Education Intemalional
For Personal & Private Use Only
www.jainelibrary.org