________________
४६९
रावणदूयाभिगमणपव्वं-६५/१-२५ जुज्झेण किर न कज्जं, सपच्चवाएण जणविणासेणं । बहवो गया खयन्तं, पुरिसा जुज्झाहिमाणेणं ॥१२॥ जंपइ लङ्काहिवई, कुणसु पयत्तेण सह मए संधी । न य घेप्पड़ पञ्चमुहो, विसमगुहामज्झयारत्थो ॥१३॥ बद्धो जेण रणमुहे, इन्दो परिनिज्जिया भडा बहवे । सो रावणो महप्पा, राहव ! किं ते असुयपुव्वो ? ॥१४॥ पायाले गयणयले, जले थले जस्स वच्चमाणस्स । न खलिज्जइ गइपसरो, राहव ! देवासुरेहिं पि ॥१५॥ लवणोदहिपरियन्तं, वसुहं विज्जाहरेसु य समाणं । लङ्कापुरीए भागे, दोण्णि तुमं देमि तुट्ठो हं ॥१६॥ पेसेहि मज्झ पुत्ते, मुञ्चसु एक्कोयरं निययबन्धुं । अणुमण्णसु जणयसुया, जइ इच्छसि अत्तणो खेमं ॥१७॥ तो भणइ पउमनाहो, न य मे रज्जेण कारणं किंचि । जं अन्नपणइणिसमं, भोगं नेच्छामि महयं पि ॥१८॥ पेसेमि तुज्झ पुत्ते, सहोयरं चेव रावण ! निरुत्तं । होहामि सुपरितुट्ठो, जइ मे सीयं समप्पेहि ॥१९॥ एयाए समं रणे, भमिहामि सुमित्तिपरिमिओ अहयं । भुञ्जसु तुमं दसाणण!, सयलसमत्थं इमं वसुहं ॥२०॥ एयं चिय दूय ! तुम, तं भणसु तिकूडसामियं गन्तुं । एयं तुज्झ हिययरं, न अन्नहा चेव कायव्वं ॥२१॥ सुणिऊण वयणमेयं, दूओ तो भणइ राहवं एत्तो । महिलापसत्तचित्तो, अप्पहियं नेव लक्खेसि ॥२२॥ गरुडाहिवेण जड़ विह, पवेसियं जाणजवलयं तुज्झ । जड़ वा छिद्देण रणे, मह पुत्तसहोयरा बद्धा ॥२३॥ तह वि य किं नाम तुमं, गव्वं अइदारुणं समुव्वहसि । जेणं करेसि जुझं ?, न य सीया नेय जीयं ते ॥२४॥ सुणिऊण वयणमेयं, अहिययरंजणयनन्दणो रुट्ठो । भडभिउडिकयाडोवो, जंपइ महएण सद्देणं ॥२५॥ युद्धेन किल न कार्य संप्रत्यपायेन जनविनाशेन । बहवो गताः क्षयान्तं पुरुषा युद्धाभिमानेन ॥१२॥ जल्पति लड्काधिपतिः कुरु प्रयत्तेन सह मया संधिम् । न च गृह्णाति पञ्चमुखी विषमगुहामध्यस्थः ॥१३।। बद्धो येन रणमुखे इन्द्रः परिनिर्जिता भटा बहवः । स रावणो महात्मा राघव ! किं तेऽश्रुतपूर्वः ॥१४॥ पाताले गगनतले जले स्थले यस्य व्रजतः । न स्खल्यते गतिप्रसरो राघव ! देवासुरैरपि ॥१५॥ लवणोदधि पर्यन्तां वसुधां विद्याधरैश्च समानम् । लकापूर्या भागौ द्वौ त्वां दामि तुष्टोऽहम् ॥१६॥ प्रैषय मम पुत्रान् मुञ्चैकोदरं निजबन्धुम् । अनुमन्यस्व जनकसुतां यदीच्छस्यात्मनः क्षेमम् ॥१७॥ तदा भणति पद्मनाभो न च मे राज्येन कारणं किंचिद् । यदन्यप्रणयिनी समं भोगं नेच्छामि महान्तमपि ॥१८॥ प्रेषयामि तव पुत्रान्सहोदरमेव रावण ! निश्चितम् । भविष्यामि सुपरितुष्टो यदि मे सीतां समर्पयेः ॥१९॥ अनया सममरण्ये भ्रमिष्यामि सौमित्रिपरिमितोऽहम् । भुििध त्वं दशानन ! सकल समस्तामिमां वसुधाम् ॥२०॥ एवमेव दत! त्वं तं भण त्रिकटस्वामिनं गत्वा । एतत्तवहितकरं नान्यथैव कर्त्तव्यम ॥२२॥ श्रुत्वा वचनमेतदूतद्स्तदा भणति राघवमितः । महिलाप्रसक्तचित्त आत्महितं नैव लक्ष्यसि ॥२२॥ गरुडाधिपेन यद्यपि खलु प्रवेशितं यानयुगलं तव । यदि वा छिद्रेण रणे मम पुत्रसहोदरा बद्धाः ॥२३॥ तथापि च किं नाम त्वं गर्वमतिदारुणं समुद्धहसि । येन करोषि युद्धं ? न च सीता नैव जीवितं ते ॥२४॥ श्रुत्वा वचनमिदमधिकतरं जनकनन्दनो रुष्टः । भटभृकुटिकृताटोपो जल्पति महता शब्देन ॥२५॥
पउम. भा-३/६
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org