________________
४७०
पउमचरियं रे पावदूयकोल्हुय !, दुव्वयणावास ! निब्भओ होउं । जेणेरिसाणि जंपसि, लोगविरुद्धाणि वयणाणि ॥२६॥ सीयाए कहा का वि हु, किं वा अहिखिवसि सामियं अम्हं ? । को रावणो त्ति नामं, दुट्ठो य पसू अचारित्तो? ॥२७॥ भणिऊण वयणमेयं, जाव य खग्गं लएइ जणयसुओ । लच्छीहरेण ताव य, रुद्धो नयचक्खुणा सहसा ॥२८॥ पडिसद्दएण को वि हु, भामण्डल ! हवइ दारुणो कोवो। एएण मारिएणं, दूएण जसो न निव्वडइ ॥२९॥ न य बम्भणं न समणं, न य दूयं नेय बालयं वुड्डुं । न य घायन्ति मणुस्सा, हवन्ति जे उत्तमा लोए ॥३०॥ लच्छीहरेण रुद्धे, एत्तो भामण्डले भणइ दूओ । राहव ! वेयारिज्जसि, इमेहि भिच्चेहि मूढेहिं ॥३१॥ नाऊणय अप्पहियं अहवा हियएण मुणिय दोस-गुणं । परिचयसु जणयतणयं भुञ्जसु पुहविं चिरं कालं ॥ ३२ ॥ पुप्फविमाणारूढो, सहिओ कन्नाण तिहि सहस्सेहिं राहव ! लीलायन्तो, इन्दो इव भमसु तेलोक्कं ॥३३॥ एवं समुल्लवतो, भडेहि निब्भच्छिओ गओ दूओ । साहइ रक्खसवइणो, जं भणियं रामदेवेणं ॥३४॥ बहुगाम-नयर-पट्टणसमाउला वसुमई महं सामी । देइ तुह गय-तुरङ्गे, पुप्फविमाणं च मणगमणं ॥३५॥ वरकन्नाण सहस्सा, तिण्णि उ सीहासणं दिणयराभं । ससिनिम्मलं च छत्तं, जड़ से अणुमन्नसे सीया ॥३६॥ वयणाणि एवमाई, पुणरुत्तं देव ! सो मए भणिओ । पउमो एगग्गमणो, सीयागाहं न छड्डेड् ॥३७॥ भाइ परमो महाजस!, जह तुज्झ इमाणि जंपमाणस्स । जीहा कह न य पडिया, पसिढिलवासिप्फलं चेव ? ॥३८॥ सुरवरभोगे वि मे, सीयाए विणा न निव्वुई मज्झं । भुञ्जसु तुमं दसाणण !, सयलसमत्थं इमं वसुहं ॥३९॥
रे
प्रावदूकशृगाल ! दुर्वचनावास ! निर्भयो भूत्वा । येनेदृशानि जल्पति लोकविरुद्धानि वचनानि ||२६|| सीतायाः कथा काऽपि खलु किं वाधिक्षिपसि स्वामिनमस्माकम् । को रावण इति नाम दुष्टश्च पशुरचारित्रः ? ||२७|| भणित्वा वचनमेतद्यावच्च खड्गं लाति जनकसुतः । लक्ष्मीधरेण तावच्च रुद्धो नयचक्षुषा सहसा ॥२८॥ प्रतिशब्देन कोऽपि खलु भामण्डल ! भवति दारुणः कोप: । एतेन मारितेन दुतेन यशो न निवर्तते ॥२९॥ न च ब्राह्मणं न श्रमणं न च दूतं नैव बालकं वृद्धम् । न च घातयन्ति मनुष्या भवन्ति य उत्तमा लोके ॥३०॥ लक्ष्मीधरेण रुद्ध इतो भामण्डले भणति दूतः । राघव ! वितार्यष एभि र्भृत्यै र्मूढैः ॥३१॥ ज्ञत्वा चात्महितमथवा हृदयेन मुणितगुणदोषम् । परित्यज जनकतनयां भुङ्क्ष्व पृथिवीं चिरं कालम् ॥३२॥ पुष्पविमानारुढः सहितः कन्यानां त्रिभि: सहस्त्रैः । राघव ! लीलायन्निन्द्र इव भ्रम त्रैलोक्यम् ॥३३॥ एवं समुल्लपन्भटैर्निभत्सितो गतो दूतः । कथयति राक्षसपते र्यद्भणितं रामदेवेन ||३४||
1
बहु ग्राम नगर पत्तनसमाकूलां वसुमतिं र्मम स्वामी । ददाति तुभ्यं गज-तुरङ्गान्पुष्पविमानं च मनोगमनम् ॥३५॥ वरकन्यानां सहस्राणि त्रिणि तु सिंहासनं दिनकराभम् । शशिनिर्मलं च छत्रं यदि तस्यानुमन्यसे सीताम् ॥३६॥ वचनान्येवमादिनि पुनरुक्तं देव ! स मया भणितः । पद्म एकाग्रमनाः सीताग्राहं न मुञ्चति ॥३७॥ भणति पद्मो महायशः ! यदि तवेमानि जल्पतः । जीवा कथं न च पतिता प्रतिशिथीलवासीफलमिव ? ||३८|' सुरवरभोगैरपि मे सीताया विना न निवृत्ति र्मम । भुधि त्वं दशानन ! सकलसमस्तामिमां वसुधाम् ॥३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org