Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 43
________________ ४१४ पउमचरियं सो विज्जाहरसामी, धीरो कारुण्ण-सच्चवाई य । धम्मत्थविवेयन्नू, अवस्स मह काहिई वयणं ॥३८॥ उत्तमकुलसंभूओ, उत्तमचरिएहि उत्तमो लोए । अववायपरिब्भीओ, नियमेण तुमं समप्पिहिइ ॥३९॥ सुणिऊण य परितुट्ठा, एयं चिय जणयनन्दिणी भणइ । हणुवन्त ! तुमे तुल्ला, केत्तियसुहडा मह पियस्स ॥४०॥ एत्थन्तरे पवुत्ता, वयणं मन्दोयरी सुणसु बाले ! । न य अत्थि वाणराणं, इमेण सरिसो महासुहडो ॥४१॥ जेण दसाणणपुरओ, वरुणेण समं कयं महाजुझं । लद्धा अणङ्गकुसुमा, चन्दणहानन्दिणी तइया ॥४२॥ सयले वि जीवलोए, विक्खाओ वाणरद्धओ हणुओ।खिइगोयरेहि नीओ, दूयत्ते एरिसगुणो वि ॥४३॥ पडिभणइ तत्थ हणुओ, मन्दोयरि! किं न याणसि मुद्धे !। होयव्वं चेव सया, नरेण उवयारपरमेणं? ॥४४॥ मन्दोयरि ! गव्वमिणं, निस्सारं वहसि नियसोहग्गं । होऊण अग्गमहिसी, दूइत्तं कुणसि कन्तस्स ॥४५॥ दूयत्तणमल्लीणं, सीयाए कारणागयं एत्थ । जइ जाणइ दहवयणो, तो ते पाणेहि ववहरड् ॥४६॥ मोत्तूण रावणं जे, पडिवन्ना राहवस्स भिच्च तं । ते मच्चुगोयरपहे, अहिट्ठिया वाणरा सव्वे ॥४७॥ मन्दोयरीए वयणं, एयं सुणिऊण भणइ वइदेही। किं निन्दसि मह दइयं, खेयरि ! जगविस्सुयं पउमं ? ॥४८॥ वज्जावत्तधणुवरं, सुणिऊणं जस्स रणमुहे सुहडा । निस्सेसविगयदप्पा, भयजरगहिया य कम्पन्ति ॥४९॥ मेरु व्व धीरगरुओ, जस्स उ लच्छीहरो हवइ भाया ।सो चेव समत्थो वि हु, रिऊण पक्खक्खयं काउं ॥५०॥ किं जंपिएण बहुणा ?, संपइ रयणायरं समुत्तरिउं । एही मह भत्तारो, सहिओ च्चिय वाणरबलेणं ॥५१॥ स विद्याधरस्वामी धीर: कारुण्य-सत्यवादी च । धर्मार्थविवेकज्ञऽवश्यं मम करिष्यति वचनम् ॥३८॥ उत्तमकुलसंभूत उत्तमचरित्रैरुत्तमोलोके । अपवादपरिभीतो नियमेन त्वां समर्पयिष्यति ॥३९॥ श्रुत्वा च परितुष्टा एवमेव जनकनन्दिनी भवति । हनुमान् ! तव तुल्याः कतिपयसुभटा मम प्रियस्य ॥४०॥ अत्रान्तरे प्रोक्ता वचनं मन्दोदरी श्रुणु बाले । नचास्ति वानराणामनेन सदृशो महासुभटः ॥४१॥ येन दशाननपुरतो वरुणेन समं कृतं महायुद्धम् । लब्धानङ्गकुसुमा चन्द्रनखानन्दिनी तदा ॥४२।। सकलेऽपि जीवलोके विख्यातो वानरध्वजो हनुमान् । क्षितिगोचरै नींतो दूतत्व एतादृशगुणोऽपि ॥४३॥ प्रतिभणति तत्र हनुमान्मन्दोदरि किं न जानासि मुग्धे ! । भवितव्यमेव सदा नरेणोपकारपरमेण ? ॥४४॥ मन्दोदरि ! गर्वमिदं निःसारं वहसि निजसौभाग्ये । भूत्वाऽग्रमहिषी दूतित्वं करोषि कान्तस्य ॥४५॥ दूतत्त्वमालीनं सीतायाः कारणगतमत्र । यदि जानाति दशवदनस्तदा तव प्राणै र्व्यवहरति ॥४६।। मुक्त्वा रावणं ये प्रतिपन्ना राघवस्य भृत्यत्वम् । ते मृत्युगोचरपथेऽधिष्ठिता वानराः सर्वे ॥४७|| मन्दोदर्या वचनमेतच्छ्रुत्वा भणति वेदैही। किं निन्दसि मम दयितं खेचरि! जगद्विश्रुतं पद्मम् ? ॥४८॥ वज्रावर्तधनवरं श्रुत्वा यस्य रणमखे सभटाः । निःशेषविगतदर्पा भयज्वरगहीता च कम्पन्ते ॥४९॥ मेरुरिव धीरगुरुको यस्य तु लक्ष्मीधरो भवति भ्राता । स एव समर्थोऽपि खलु रिपूणां पक्षक्षयं कर्तुम् ॥५०॥ किं जल्पितेन बहुना संप्रति रत्नाकरं समुत्तीर्य । एष्यति मम भर्ता सहित एव वानरबलेन ॥५१॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202