Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
हणुवलङ्कानिग्गमणपव्वं -५३/८४-१०८
ता हणह महाभेरी', लहु पराणेह सन्दणं अजियं । दुट्ठस्स तस्स गन्तुं, करेमि इह निग्गहं घोरं ॥९६॥ एव परिभासमाणं, तायं विन्नवइ इन्दइकुमारो । एयस्स कए सामिय !, परितप्पसि किं तुमं गाढं ? ॥९७॥ उप्पइउं दूरयरं, पणट्ठजोइसगणं दलियमेरुं । पल्हत्थेमि य सयलं, भण ताय ! भुयासु तेल्लोकं ॥ ९८ ॥ नाऊण तस्स चित्तं, ताहे आणवइ दहमुहो पुत्तं । तं गेण्हिऊण दुटुं, आणेह लहुं मह समीवं ॥ ९९ ॥ नमिऊण रावणं सो गयवरजुत्तं रहे समारूढो । सन्नद्धबद्धकवओ, बलेण सहिओ महन्तेणं ॥ १०० ॥ अह मेहवाहणो विय, रणपरिहत्थो गयं समारूढो । एरावणं विलग्गो, नज्जइ इन्दो सयं चेव ॥ १०१ ॥ रहवर-तुरङ्ग-वग्गिर-संघट्टुट्ठन्तगयघडाडोवं । चलियं इन्दइसेन्नं, बहुतूरसहस्सनिग्घोसं ॥१०२॥ जाव य खणन्तरेक्कं, ताव य सन्नद्धबद्धतोणीरं । हणुवस्स निययसेन्नं, पराइयं दप्पियामरिसं ॥१०३॥ दोसु वि बलेसु सुहडा, आवडिया रहसपसरिउच्छाहा । असि - कणय - चक्क तोमर-सएसु घाएन्ति अन्नोन्नं ॥१०४॥ अह ते पवङ्गमभडा, इन्दइसुहडेहि तिव्वपहरेहिं । पहया विभग्गमाणा, ओसरिया मारूई जाव ॥१०५॥ निययबलपरिभवं सो, दट्ठूणं पवणनन्दणो रुट्ठो । अह जुज्झिउं पवत्तो, समयं चिय इन्दइभडेहिं ॥१०६॥ पयण्डदण्डसासणा, विइण्णहेमकङ्कणा । चलन्तकण्णकुण्डला, सुवण्णबद्धसुत्तया ॥१०७॥ विचित्तवत्थभूसणा, सुयन्धपुप्फसेहरा । सकुङ्कुमङ्गराइया, तिरीडदित्तमोत्तिया ॥१०८॥
I
ततः ध्नन्त महाभेरीं लघु पलानयत स्यन्दनमजितम् । दुष्टस्य तस्य गत्वा करोमीह निग्रहं घोरम् ॥९६॥ एंव परिभाषमाणं तातं विज्ञापयतीन्द्रजित्कुमारः । एतस्य कृते स्वामिन् ! परितर्प्यसि किं त्वं गाढम् ? ॥९७॥ उत्पत्य दूरतरं प्रणष्टज्योतिषगणं दलितमेरुम् । प्रक्षिप्तामि च सकलं भण तात ! भुजाभ्यां त्रैलोक्यम् ॥९८॥ ज्ञात्वा तस्य चित्तं तदाऽऽज्ञापयति दशमुखः पुत्रम् । तं गृहीत्वा दुष्टमानय लघु मम समीपम् ॥९९॥ नत्वा रावणं स गजवरयुक्तं रथं समारूढः । सन्नद्धबद्धकवचो बलेन सहितो महता ॥ १००॥ अथ मेघवाहनोऽपि च रणदक्षो गजं समारूढः । ऐरावणं विलग्नो ज्ञायत इन्द्रः स्वयमेव ॥१०१॥ रथवर-तुरङ्ग-वल्गितसंघट्टोत्तिष्ठद्गजघटाटोपम् । चलितमिन्द्रसैन्यं बहुतूर्यसहस्रनिर्घोषम् ॥१०२॥ यावच्च क्षणान्तरैकं तावच्च सन्नद्धबद्धतूणीरम् । हनुमतो निजसैन्यं पलायितं दर्पितामर्शम् ॥१०३॥ द्वयोरपि बलयोः सुभटा आपतिता रभसप्रसरितोत्साहाः । असि - कनक - चक्र - तोमर शतैः घातयन्त्यन्योन्यम् ॥१०४॥ अथ ते प्लवङ्गमभटा इन्द्रजित्सुभटैस्तीव्रप्रहारैः । प्रहता विभज्यमाना अपसृता मारुतिर्यावत् ॥१०५॥ निजबलपराभवं स दृष्टवा पवननन्दनो रुष्टः । अथ योद्धुं प्रवृत्तः समकमेवेन्द्रजिद्भटैः ॥१०६॥ प्रचण्डदण्डशासना वितीर्णहेमकङ्कणाः । चलत्कर्णकुण्डला सुवर्णबद्धसूत्रताः ॥ १०७॥ विचित्रवस्त्रभूषणाः सुगन्धपुष्पशेखराः । सुकुङ्कुमाङ्गरागितास्तिरिटदिप्तमौक्तिकाः ॥१०८॥
१. महाभेरिं प्रत्य० ।
Jain Education International
४१९
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202