Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४३४
ताण जसे तिहुयणं, अलंकियं सुयणु ! वीरपुरिसाणं । सिरओ, निवडन्ति रणम्मि असिघाया ॥ २५ ॥
एएसु य अन्नेसु य, महुरालावेसु निययकन्ताओ । संथाविऊण सुहडा, निग्गन्तुं चेव आढत्ता ॥२६॥ पढमं विणिग्गया ते, हत्थ- पहत्था पुरीए बलसहिया । मारीची सीहकडी, तह य सयंभू अइबलो य ॥२७॥ सुय-सारणा य एत्तो, सूरससङ्का गयारि-वीहत्था । वज्जक्खो वज्जधरो, गभीरणाओ य नक्कोय ॥२८॥ मयरो कुलिसनिणाओ, सुन्द निसुन्दो य उग्गणाओ य । कुरो य मालवन्तो, सहसक्खो विब्भमो चेव ॥ २९ ॥ खरनिस्सणो य जम्बू, माली सिहि दुद्धरो महाबाहू । एए रहेसु सुहडा, विणिग्गया सीहजुत्तेसु ॥३०॥ वज्जोयरो कयन्तो इन्दाहोऽसणिरहो य चन्दणहो । वियडोयरो य मच्चू, सुभीसणो कुलिसउदरो य ॥३१॥
ओविय, तडिजीहो तह भवे महामाली । कणओ कोहण - निहणो, धूमुद्दामो य खोभो य ॥ ३२ ॥ हिण्डी तहा मरुसरो, पयण्डडमरो य चण्डकुण्डो य । हालाहलमाईया, रहेसु दढवग्धजुत्तेसु ॥३३॥ विज्जाकोसिओ विय, भुयंगबाहू महाजुई चेव । सङ्ग्रो तहा पसङ्ग्रो, राओ भिन्नञ्जणाभो य ॥३४॥ नामेण पुप्फचूलो, रत्तवरो पुप्फसेहरो य तहा । सुहडो अणङ्गकुसुमो, घण्टत्थो कामवण्णो ? ॥३५॥ मयणसरो कामग्गी, अणङ्गी सिलीमुहो चेव । कणओ सोम- सुवयणो, तह य महाकाम हेमाभो ॥३६॥ एए वि रहवरेहिं, वाणरजुत्तेहि निग्गया सुहडा । संगामजणियरागा, अहियं चिय मुक्कबुक्कारा ॥३७॥
तेषां यशसा त्रिभुवनमलङ्कृतं सुतनु ! वीरपुरुषाणाम् । येषां स्वामिनः पुरतो निपतन्ति रणेऽसिधाताः ॥ २५॥ एतैश्चान्यैश्च मधुरालापै र्निजकान्ता: । संस्थाप्य सुभटा निर्गन्तुमेवारब्धाः ||२६||
प्रथमं विनिर्गतौस्तौ हस्त-प्रहस्तौ पूर्या बलसहितौ । मारीची सिंहकटी तथा च स्वयंभूरतिबलश्च ॥२७॥ शुक-सारणावितः सूर्यशशांकौ गजारिविहस्तौ । वज्रयक्षो वज्रधरो गम्भीरनादश्च नक्रश्च ॥२८॥ मकरः कुलिशनिनादः सुन्दो निसुन्दश्चोग्रनादश्च । क्रुरश्च मालवान् सहस्राक्षो विभ्रम एव ॥२९॥ खरनिस्वनश्च जन्बूमाली शिखी दुर्द्धरो महाबाहुः । एते रथैः सुभटा विनिर्गता: सिंहयुक्तैः ||३०|| वज्रोदरः कृतान्त इन्द्राभोऽशनिरथश्च चन्द्रणखः । विकटोदरश्च मृत्यु: सुभीषणः कुलिशोदरश्च ॥ ३१ ॥ धूम्राक्षो मुदितोऽपि च तडिज्जह्यस्तथा भवेन्महामाली । कनकः क्रोधन-निधनौ धुम्रोद्दामश्च क्षोभश्च ॥३२॥ हिण्डी तथा मरुत्स्वरः प्रचण्डोऽमरश्च चण्डकुण्डश्च । हालाहलादयो रथैर्दृढव्याघ्रयुक्तैः ॥३३॥ विद्याकौशिकोऽपि च भुजङ्गबाहु र्महाद्युतिरेव । शङ्खस्तथा प्रसङ्गो रागो भिन्नोऽञ्जनाभश्च ॥३४॥ नाम्ना पुष्पचूलो रक्तवरः पुष्पशेखरश्च तथा । सुभटोऽनङ्गकुसुमः घटस्थः कामवर्णश्च ॥३५॥ मदनस्वरः कामाग्निरनङ्गराशि शिलिमुख एव । कनकः सोम - सुवदनस्तथा च महाकामो हेमाभः ||३६|| एतेऽपि रथवरै वानरयुक्तैर्निगताः सुभटाः । संग्रामजनितरागा अधिकमेव मुक्तगर्जारवाः ||३७||
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202