________________
४३४
ताण जसे तिहुयणं, अलंकियं सुयणु ! वीरपुरिसाणं । सिरओ, निवडन्ति रणम्मि असिघाया ॥ २५ ॥
एएसु य अन्नेसु य, महुरालावेसु निययकन्ताओ । संथाविऊण सुहडा, निग्गन्तुं चेव आढत्ता ॥२६॥ पढमं विणिग्गया ते, हत्थ- पहत्था पुरीए बलसहिया । मारीची सीहकडी, तह य सयंभू अइबलो य ॥२७॥ सुय-सारणा य एत्तो, सूरससङ्का गयारि-वीहत्था । वज्जक्खो वज्जधरो, गभीरणाओ य नक्कोय ॥२८॥ मयरो कुलिसनिणाओ, सुन्द निसुन्दो य उग्गणाओ य । कुरो य मालवन्तो, सहसक्खो विब्भमो चेव ॥ २९ ॥ खरनिस्सणो य जम्बू, माली सिहि दुद्धरो महाबाहू । एए रहेसु सुहडा, विणिग्गया सीहजुत्तेसु ॥३०॥ वज्जोयरो कयन्तो इन्दाहोऽसणिरहो य चन्दणहो । वियडोयरो य मच्चू, सुभीसणो कुलिसउदरो य ॥३१॥
ओविय, तडिजीहो तह भवे महामाली । कणओ कोहण - निहणो, धूमुद्दामो य खोभो य ॥ ३२ ॥ हिण्डी तहा मरुसरो, पयण्डडमरो य चण्डकुण्डो य । हालाहलमाईया, रहेसु दढवग्धजुत्तेसु ॥३३॥ विज्जाकोसिओ विय, भुयंगबाहू महाजुई चेव । सङ्ग्रो तहा पसङ्ग्रो, राओ भिन्नञ्जणाभो य ॥३४॥ नामेण पुप्फचूलो, रत्तवरो पुप्फसेहरो य तहा । सुहडो अणङ्गकुसुमो, घण्टत्थो कामवण्णो ? ॥३५॥ मयणसरो कामग्गी, अणङ्गी सिलीमुहो चेव । कणओ सोम- सुवयणो, तह य महाकाम हेमाभो ॥३६॥ एए वि रहवरेहिं, वाणरजुत्तेहि निग्गया सुहडा । संगामजणियरागा, अहियं चिय मुक्कबुक्कारा ॥३७॥
तेषां यशसा त्रिभुवनमलङ्कृतं सुतनु ! वीरपुरुषाणाम् । येषां स्वामिनः पुरतो निपतन्ति रणेऽसिधाताः ॥ २५॥ एतैश्चान्यैश्च मधुरालापै र्निजकान्ता: । संस्थाप्य सुभटा निर्गन्तुमेवारब्धाः ||२६||
प्रथमं विनिर्गतौस्तौ हस्त-प्रहस्तौ पूर्या बलसहितौ । मारीची सिंहकटी तथा च स्वयंभूरतिबलश्च ॥२७॥ शुक-सारणावितः सूर्यशशांकौ गजारिविहस्तौ । वज्रयक्षो वज्रधरो गम्भीरनादश्च नक्रश्च ॥२८॥ मकरः कुलिशनिनादः सुन्दो निसुन्दश्चोग्रनादश्च । क्रुरश्च मालवान् सहस्राक्षो विभ्रम एव ॥२९॥ खरनिस्वनश्च जन्बूमाली शिखी दुर्द्धरो महाबाहुः । एते रथैः सुभटा विनिर्गता: सिंहयुक्तैः ||३०|| वज्रोदरः कृतान्त इन्द्राभोऽशनिरथश्च चन्द्रणखः । विकटोदरश्च मृत्यु: सुभीषणः कुलिशोदरश्च ॥ ३१ ॥ धूम्राक्षो मुदितोऽपि च तडिज्जह्यस्तथा भवेन्महामाली । कनकः क्रोधन-निधनौ धुम्रोद्दामश्च क्षोभश्च ॥३२॥ हिण्डी तथा मरुत्स्वरः प्रचण्डोऽमरश्च चण्डकुण्डश्च । हालाहलादयो रथैर्दृढव्याघ्रयुक्तैः ॥३३॥ विद्याकौशिकोऽपि च भुजङ्गबाहु र्महाद्युतिरेव । शङ्खस्तथा प्रसङ्गो रागो भिन्नोऽञ्जनाभश्च ॥३४॥ नाम्ना पुष्पचूलो रक्तवरः पुष्पशेखरश्च तथा । सुभटोऽनङ्गकुसुमः घटस्थः कामवर्णश्च ॥३५॥ मदनस्वरः कामाग्निरनङ्गराशि शिलिमुख एव । कनकः सोम - सुवदनस्तथा च महाकामो हेमाभः ||३६|| एतेऽपि रथवरै वानरयुक्तैर्निगताः सुभटाः । संग्रामजनितरागा अधिकमेव मुक्तगर्जारवाः ||३७||
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org