________________
४३२
रावणबलनिग्गमणपव्वं -५६/१-२४ अह एत्तो रामबलं, दट्ठणं आगयं समासन्ने । रक्खसभडा वि तुरिया, सन्नद्धा वाहणसमग्गा ॥१२॥ केइ भडा सहस त्ति य, सन्नाहसमोत्थया गहियसत्था । रुज्झन्ति कामिणीहि, रणरसउक्कण्ठिया सूरा ॥१३॥ सन्नाहकण्ठसुत्ते, घेत्तूणं भणइ पिययमं कन्ता । सामि ! रणे आवडियं, पहणेज्जस अहिमुहं सुहडं ॥१४॥ अन्ना पियं नियच्छइ, जह पिढेि रणमुहे न देसि तुमं । मा सहियणस्स पुरओ, ओगुटुिं नाह ! काहिसि मे ॥१५॥ का वि पियं रणतुरियं, अहियं ईसालुणी भणइ एवं । मोत्तूण मए सामिय!, किं तुह कित्ती पिया जाया ? ॥१६॥ अहिणववणङ्कियं ते, नाह ! तुमं वयणपङ्कयं एयं । जसलुद्धयस्स अहियं, चुम्बिस्से हं पविहसन्ती ॥१७॥ अन्ना वि वीरमहिला, चुम्बइ कन्तस्स चेव मुहकमलं । मोइज्जन्ती न मुयइ, कुसुमं पिव महुयरी सत्ता ॥१८॥ अन्ना वि तत्थ सुहडी, कण्ठे दइयस्स गहियसत्थस्स । डोलायन्ती रहेइ, नलिणि व्व महागइन्दस्स ॥१९॥ एवं ते वरसुहडा, नाणाचेट्ठासु जणियसंबन्धा । अह भासिउं पयत्ता, कन्तासंथावणुल्लावे ॥२०॥ मा मे धरेहि सुन्दरि!, मुञ्चसु अन्नेहि रणजसो गहिओ। पेच्छन्ताण वरतणू !, अम्हं किं जीवियव्वेणं ॥२१॥ धन्ना ते नरवसभा, भद्दे ! जे रणमुहं गया पढमं । जुज्झन्ति सवडहुत्ता, जणयन्ता रिवुबलाकम्पं ॥२२॥ करिवरदन्तुब्भिन्ना, डोलालीलाइयं रणे सहुडा । रिवुकयसाहुक्कार, पुण्णेहि विणा न पावन्ति ॥२३॥
___ एक्कं चिय रणरागो, बिइयं चिय सुयणुपेमपडिबन्धो।
पेमेण अमरिसेण य, दोण्णि वि भाए भडो जाओ ॥२४॥ अथेतो रामबलं दृष्ट्वाऽऽगतं समासन्ने । राक्षसभटा अपि त्वरिताः सन्नद्धा वाहनसमग्राः ॥१२॥ केऽपि भटाः सहसेति सन्नाहसमवस्तृता गृहीतशस्त्राः । रुध्यन्ते कामिनिभी रणरसोत्कण्ठिताः शूराः ॥१३।। सन्नाहं कण्ठसूत्रं गृहीत्वा भणति प्रियतमं कान्ता । स्वामिन् ! रण आपतितं प्रहण्यादभिमुखं सुभटम् ॥१४॥ अन्या प्रियं निर्देशति यथा पृष्टि रणमुखे न ददासि त्वम् । मा सखीजनस्य पुरतोऽपकृष्टि नाथ ! करिष्यषि मे ॥१५॥ काऽपि प्रिय रणत्वरितमधिकमिर्ष्यालुणी भणत्येवम् । मुक्त्वा मां स्वामिन् ! किं तव कीर्तिः प्रिया जाता ? ॥१६॥ अभिवनव्रणाड्कितं ते नाथ ! तद् वदनपङ्कजमेतद् । यशोलुब्धस्याधिकं चुम्बिस्येऽहं प्रविहसन्ती ॥१७॥ अन्याऽपि वीरमहिला चुम्बति कान्तस्यैव मुखकमलम् । मुच्यमानी न मुञ्चति कुसुममिव मधुकरी सक्ता ॥१८॥ अन्याऽपि तत्र सुभटी कण्ठे दयितस्य गृहीतशस्त्रस्य । दोलायन्ती शोभते नलिनीव महागजेन्द्रस्य ॥१९॥ एवं ते वरसुभटा नानाचेष्टाभिर्जनितसंबन्धाः । अथ भाषितुं प्रवृत्ताः कान्तासंस्थापनोल्लापान् ॥२०॥ मा मे धारय सुन्दरि ! मुञ्चान्यै रणयशो गृहीतः । पश्यतां वरतनु ! अस्माकं किं जीवितव्येन ? ॥२१॥ धन्यास्ते नरवृषभा भद्रे ! ये रणमुखं गता प्रथमम् । युध्यन्तेऽभिमुखा जनयन्तो रिपुबलाकम्पम् ॥२२॥ करिवरदन्तोद्भिन्ना दोलालीलायितं रणे सुभटाः । रिपुकृतसाधुकारं पुण्यैविना न प्राप्नुवन्ति ॥२३॥ एकमेव रणरागो द्वितीयमेव स्वजनप्रेमप्रतिबन्धः । प्रेम्णामर्षेण च द्वयोरपि भागयो भटो जातः ॥२४॥
१. तत्थ महिला कण्ठे-प्रत्य० । २. रणरसो-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org