________________
४३५
रावणबलनिग्गमणपव्वं-५६/२५-४७ भीमो कयम्ब-विडवो, गयणाओ हवइ भीमणाओ य । सहूलकीलणो च्चिय, सीहबलङ्गो विलङ्गो य ॥३८॥ पल्हायणो य चवलो, चल-चञ्चलमाइया इमे सुहडा । लङ्काओ निष्फिडिया, रहेसु मायङ्गजुत्तेसु ॥३९॥ एए अन्ने य बहू, सुहडा हं केत्तिया परिकहेमि । अह अद्धपञ्चमाओ, कोडीओ वरकुमाराणं ॥४०॥ एएसु य अन्नेसु य, कुमारसीहेसु परिमिओ एत्तो । घणवाहणेण समयं, विणिग्गओ इन्दई सिग्धं ॥४१॥ जोइप्पहं विमाणं, आरुहिणं तिसूलगहियकरो । बहुसुहडकयाडोवो, विणिग्गओ भाणुकण्णो वि ॥४२॥ पुष्फविमाणारूढो, विणिग्गओ रावणो सह बलेणं । रहसुटिएण पुहइं, आपूरन्तो गयणमग्गं ॥४३॥ रह-गय-तुरङ्गमेसु य, मय-महिस, वराह-वग्घ-सीहेसु । खर-करह-केसरीसु य, आरूढा निग्गया सुहडा ॥४४॥ अह रावणस्स सहसा, समुट्ठिया दारुणा समुप्पाया। अन्ने य बहुवियप्पा, रडन्ति अजयावहा सउणा ॥४५॥ माणेण अमरिसेण य, मूढा जाणन्तया वि अवसउणे । तह वि य विणिग्गया ते जुज्झत्थं निसियरा सव्वे ॥४६॥
एवं सव्वे पहरणकरा बद्धसन्नाहदेहा, नाणाचिन्धा पचलियधया कुण्डलोहट्ठगण्डा। जाणारूढा जणियहरिसा एगसंगामचित्ता, संछायन्ता विमलगयणं निग्गया सूरवीरा ॥४७॥
॥ इय पउमचरिए रावणबलनिग्गमणं नाम छप्पन्नं पव्वं समत्तं ॥
भीमः कदम्बो-विटपो गजनादो भवति भीमनादश्च । शार्दूलक्रीडन एव सिंहबलोऽङ्गो विलगश्च ॥३८॥ प्रह्लादनश्च चपलश्चल-चञ्चलादय इमे सुभटाः । लङ्काया निस्फिटिता रथै तिङ्गयुक्तैः ॥३९॥ एत अन्ये च बहवः सुभटा अहं कतिपयान् परिकथयामि । अथार्द्धपञ्चम कोट्यो वरकुमाराणाम् ॥४०॥ एतैश्चान्यैश्च कुमारसिंहै: परिकीर्ण इत: । घनवाहनेन समकं विनिर्गत इन्द्रजिच्छीघ्रम् ॥४१॥ ज्योतिष्पथं विमानमारूह्य त्रिशूलगृहीतकरः । बहुसुभटकृताटोपो विनिर्गतो भानुकर्णोऽपि ॥४२॥ पुष्पविमानारुढो विनिर्गतो रावणः सह बलेन । रभसोत्थितेन पृथिवीमापूरयन् गगनमार्गम् ॥४३॥ रथ-गज-तुरङ्गमेषु मृग-महिष-वराह-व्याघ्र-सिंहेषु । खर-करभ-केसरिषु चारुढा निर्गताः सुभटाः ॥४४॥ अथ रावणस्य सहसा समुत्थिता दारुणाः समुत्पादाः । अन्ये च बहुविकल्पा रटन्त्यजयावहाः शकुनाः ॥४५॥ मानेनामर्षेण च मूढा जानन्तोऽप्यपशकुनान् । तथापि च विनिर्गतास्ते युद्धाय निशाचराः सर्वे ॥४६।।
एवं सर्वे प्रहरणकरा बद्धसन्नाहदेहा नानाचिन्हा प्रचलितध्वजाः कुण्डलोपधृष्टगण्डाः ।। यानारुढा जनितहर्षा एकसंग्रामचित्ताः सञ्च्छादयन्तो विमलगगनं निर्गता शूरवीराः ॥४७||
॥इति पद्मचरिते रावणबलनिर्गमनं नाम षट्पञ्चाशतं पर्वं समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org