Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४५२
पउमचरियं केएत्थ गलियहत्था, गरुयपहाराहयाऽहिमाणेणं । पडिउट्ठियं करेन्ता, अन्ने लोलन्ति महिवढे ...०॥ हत्थी जज्जरियतणू, मुञ्चन्ता रुहिरकद्दमुद्दामं । छज्जन्ति जलयकाले, गिरि व्व जह गेरुयालिद्धा ॥४१॥ गयतुरयखुरखउक्खय-रएण उच्छाइए दिसाचक्के । अविभावियदिट्ठिपहा, नियया नियए विवाएन्ति ॥४२॥ एयारिसम्मि जुज्झे, इन्दइणा लक्खणो सवडहुत्तो । छन्नो सरेहि सिग्धं, तेण वि सो तह विसेसेणं ॥४३॥ अह रावणस्स पुत्तो, सिग्धं पेसेइ तामसं अत्थं । नासेइ लक्खणो तं, दिवायरत्थेण परिकुविओ ॥४४॥ पुणरवि दसाणणसुओ, भीमेहि सरेहि वेढिलं पयओ। आढत्तो सोमित्ति, सरहं सतुरङ्गमावण्णं ॥४५॥ तेण वि य वइयणतेयं, अत्थं च विसज्जियं पवणवेगं । ववगयविसाणलसिहा, भुयङ्गपासा निरायरिया ॥४६॥ जुझं काऊण चिरं, रामकणितुण इन्दइकुमारो । बद्धो निस्संदेह भुयङ्गपासेसु अइगाढं ॥४७॥ पउमो वि भाणुकण्णं, विरहं काऊण नायपासेहिं । बन्धइ बलपरिहत्थो, दिवायरत्थं पणासेउं ॥४८॥ मगहाहिव ! ते बाणा, भुयङ्गपासा हवन्ति निमिसेणं । अमरा आउहभेया, चिन्तियमेत्ता जहारूवा ॥४९॥ सो नागपासबद्धो, निच्चेट्ठो राहवस्स वयणेणं । भामण्डलेण गन्तु, निययरहे विलइओ सिग्धं ॥५०॥ इन्दइभडो वि एवं, बद्धो च्चिय लक्खणस्स आणाए। सिग्धं विराहिएण वि, आरुहिओ सन्दणे नियए ॥५१॥ एवं अन्ने वि भडा, घणवाहणमाइया रणे गहिया । बद्धा य वाणरेहि, पवेसिया निययसिबिरं ते ॥५२॥ केऽत्र गलितहस्ता गुरुकप्रहारऽऽहता अभिमानेन । प्रत्युत्थितं कुर्वन्तोऽन्ये लोलन्ति महीपृष्टे ॥४०॥ हस्तिनो जर्जरिततनवो मुञ्चन्तो रुधिरकर्दमोद्दामम् । छाद्यन्ति जलदकाले गिरिरिव यथा गेरुकलिप्ताः ॥४१॥ गजतुरगक्षुरखोत्क्षतरजश्च्छादिते दिशाचक्रे । अविभावितदृष्टिपथा निजका निजकान्विपादयन्ति ॥४२॥ एतादृशे युद्धे इन्द्रजिता लक्ष्मणोऽभिमुखः । छत्रः शरैः शीघ्रं तेनापि स तथा विशेषेण ॥४३॥ अथ रावणस्यपुत्र शीघ्रं प्रेषति तामसमस्त्रम् । नाशयति लक्ष्मणस्तं दिवाकरास्त्रेण परिकुपितः ।।४४|| पुनरपि दशाननसुतो भीमैः शरैर्वेष्टयितुं प्रयतः । प्रारब्धः सौमित्रिं सरथं सतुरङ्गमापन्नम् ॥४५॥ तेनापि च वैनेतेयमस्त्रं च विसर्जितं पवनवेगम् । व्यपगतविषानलशिखाभुजङ्गपाशा निराकृताः ॥४६॥ युद्धं कृत्वा चिरं रामकनिष्ठेनेन्द्रजित्कुमारः । बद्धो निःसंदेहं भुजङ्गपाशैरतिगाढम् ॥४७॥ पद्मोऽपि भानुकर्णं विरथं कृत्वा नागपाशैः । बध्नाति बलदक्षो दिवाकरास्त्रं प्रणाश्य ॥४८॥ मगधाधिप ! ते बाणा भुजङ्गपाशा भवन्ति निमिषेण । अमरा आयुधभेदाश्चिन्तितमात्रा यथारुपाः ॥४९॥ स नागपाशबद्धो निश्चेष्टो राघवस्य वचनेन । भामण्डलेन गत्वा निजरथे विगलितः शीघ्रम् ।।५०।। इन्द्रजिद्भटोऽप्येवं बद्ध एव लक्ष्मणस्याज्ञया । शीघ्रं विराधितेनाप्यारोहितः स्यन्दने निजके ॥५१॥ एवमन्येऽपि भटाः घनवाहनादयो रणे गृहीताः । बद्धाश्च वानरैः प्रवेशिता निजशिबिरं ते ॥५२॥
१. वैनतेयं अस्त्रं गरुडास्त्रमित्यर्थः ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202