Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४५०
पउमचरियं तं वाणरेहि सेन्नं, दूरं ओसारियं अइबलेहिं । दट्टण रक्खसवई, वाहेइ रहं सवडहुत्तं ॥१२॥ अह तेण तक्खणं चिय, पवंगमा गरुयसत्थपहरेहिं । भग्गा पलोइऊणं, विहीसणोअहिमुहो हूओ ॥१३॥ तं भणइ रक्खसिन्दो, अवसर मह दिट्ठिगोयरपहाओ। न य हवइ जुत्तमेयं, हन्तुं एक्कोयरं समरे ॥१४॥ अह तं भणइ कुमारो, विहीसणो अमरिसं तु वहमाणो । उभयबलाण समक्खं, न देमि पट्टि सुकन्त व्व ॥१५॥ पुणरवि भणइ दहमुहो, दुट्ठ ! तुमं उज्झिउं निययवंसं । भिच्चत्तं पडिवन्नो, पुरिसाहमपायचारीणं ॥१६॥ पुणरवि भणइ सुभणिओ, विहीसणो रावणं मह सुणेहि । वयणं हियं च पच्छं, सुहजणणं उभयलोएसु ॥१७॥ एवगए वि जइ तुमं, इच्छसि धण-रज्जसंपयं विउलं । सह राहवेण पीइं, करेहि सीया समप्पेहि ॥१८॥ मोत्तूण निययमाणं, दसरहपुत्तं लहुं पसाएहि । मा अयसमलकलङ्क, करेहि महिलानिमित्तम्मि ।१९॥ सोऊण तस्स वयणं, दसाणणो तिव्वकोहपज्जलिओ । अल्लियइ गव्वियमई, आयड्डियनिसियवरबाणो ॥२०॥ रह-गय-तुरयारूढा, सामिहिया गहियपहरणा-ऽऽवरणा । अन्ने वि य सामन्ता, आलग्गा वाणरभडाणं ॥२१॥ एन्तं दट्टण रणे, सहोयरं तस्स अद्धयन्देणं । छिन्दइ धयं सरोसो, बिहीसणो अहिमुहावडिओ ॥२२॥ तेण वि य तस्स धणुयं, छिन्नं लङ्काहिवेण रुटेणं । चावं दुहा विरिक्वं, जेठुस्स विभीसणभडेणं ॥२३॥ बहुभडजीयन्तकरे, वट्टन्ते ताण दारुणे जुज्झे ।जणयस्स परमभत्तो, समुट्ठिओ इन्दइकुमारो ॥२४॥ सो लक्खणेण रुद्धो, तुङ्गेण व सायरो समुल्ललिओ। पउमेण कुम्भकण्णो, सिग्धं आयारिओ एन्तो ॥२५॥ तद्वानरै सैन्यं दूरमपसारितमतिबलैः । दृष्ट्वा राक्षसपति हियति रथमभिमुखम् ॥१२॥ अथ तेन तत्क्षणमेव प्लवंगमान्गुरुकशस्त्रप्रहारैः । भग्नान्प्रलोक्य बिभीषणोऽभिमुखो भूतः ॥१३॥ तं भणति राक्षसवरेन्द्रोऽपसर मम दृष्टिगोचरपथाद् । न च भवति युक्तमेतद्धन्तुमेकोदरं समरे ॥१४॥ अथ तं भणति कुमारो बिभीषणोऽमर्शं तु वहन् । उभयबलानां समक्षं न ददामि पृष्टि सुकान्तामिव ॥१५॥ पुनरपि भणति दशमुखो दुष्ट ! त्वमुझित्वा निजवंशम् । भृत्यत्वं प्रतिपन्नः पुरुषाधमपादचारीणाम् ॥१६॥ पनरपि भणति सभणितो बिभीषणो रावणं मम श्रुणु । वचनं हितं च पथ्यं सुखजननमुभयलोके ॥१७॥ एवंगतेऽपि यदि त्वमिच्छसि धनराज्यसंपद्विपुलम् । सह राघवेन प्रीतिं कुरु सीतां समर्पय ॥१८॥ मुक्त्वा निजमानं दशरथपुत्रं लघु प्रसादय । माऽयशोमलकलकं कुरु महिलानिमित्ते ॥१९॥ श्रुत्वा तस्य वचनं दशाननस्तीव्रक्रोधप्रज्वलितः । आलीनाति गर्वितमतिराकृष्य निशीतवरबाणः ॥२०॥ रथ-गज-तुरगारुढाः स्वामिहिता गृहीतप्रहरणाऽऽवरणाः । अन्येऽपि च सामन्ता आलग्ना वानरभटानाम् ॥२१॥ आयान्तं दृष्ट्वा रणे सहोदरं तस्यार्द्धचन्द्रेण । छिन्दति ध्वजं सरोषो बिभीषणोऽभिमुखापतितः ॥२२॥ तेनाऽपि च तस्य धनुष्यं छिन्नं लकाधिपेन रुष्टेन । चापं द्विधाविभक्तं ज्येष्ठस्य बिभीषणभटेन ॥२३॥ बहुभटजीवान्तकरे वर्तमाने तयो र्दारुणे युद्धे । जनकस्य परमभक्तः समुत्थित इन्द्रकुमारः ॥२४॥ स लक्ष्मणेन रुद्धस्तुङ्गेनेव सागर: समुल्ललितः । पद्मेन कुम्भकर्णः शीघ्रमाकारित आयान् ॥२५॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202