________________
४५०
पउमचरियं तं वाणरेहि सेन्नं, दूरं ओसारियं अइबलेहिं । दट्टण रक्खसवई, वाहेइ रहं सवडहुत्तं ॥१२॥ अह तेण तक्खणं चिय, पवंगमा गरुयसत्थपहरेहिं । भग्गा पलोइऊणं, विहीसणोअहिमुहो हूओ ॥१३॥ तं भणइ रक्खसिन्दो, अवसर मह दिट्ठिगोयरपहाओ। न य हवइ जुत्तमेयं, हन्तुं एक्कोयरं समरे ॥१४॥ अह तं भणइ कुमारो, विहीसणो अमरिसं तु वहमाणो । उभयबलाण समक्खं, न देमि पट्टि सुकन्त व्व ॥१५॥ पुणरवि भणइ दहमुहो, दुट्ठ ! तुमं उज्झिउं निययवंसं । भिच्चत्तं पडिवन्नो, पुरिसाहमपायचारीणं ॥१६॥ पुणरवि भणइ सुभणिओ, विहीसणो रावणं मह सुणेहि । वयणं हियं च पच्छं, सुहजणणं उभयलोएसु ॥१७॥ एवगए वि जइ तुमं, इच्छसि धण-रज्जसंपयं विउलं । सह राहवेण पीइं, करेहि सीया समप्पेहि ॥१८॥ मोत्तूण निययमाणं, दसरहपुत्तं लहुं पसाएहि । मा अयसमलकलङ्क, करेहि महिलानिमित्तम्मि ।१९॥ सोऊण तस्स वयणं, दसाणणो तिव्वकोहपज्जलिओ । अल्लियइ गव्वियमई, आयड्डियनिसियवरबाणो ॥२०॥ रह-गय-तुरयारूढा, सामिहिया गहियपहरणा-ऽऽवरणा । अन्ने वि य सामन्ता, आलग्गा वाणरभडाणं ॥२१॥ एन्तं दट्टण रणे, सहोयरं तस्स अद्धयन्देणं । छिन्दइ धयं सरोसो, बिहीसणो अहिमुहावडिओ ॥२२॥ तेण वि य तस्स धणुयं, छिन्नं लङ्काहिवेण रुटेणं । चावं दुहा विरिक्वं, जेठुस्स विभीसणभडेणं ॥२३॥ बहुभडजीयन्तकरे, वट्टन्ते ताण दारुणे जुज्झे ।जणयस्स परमभत्तो, समुट्ठिओ इन्दइकुमारो ॥२४॥ सो लक्खणेण रुद्धो, तुङ्गेण व सायरो समुल्ललिओ। पउमेण कुम्भकण्णो, सिग्धं आयारिओ एन्तो ॥२५॥ तद्वानरै सैन्यं दूरमपसारितमतिबलैः । दृष्ट्वा राक्षसपति हियति रथमभिमुखम् ॥१२॥ अथ तेन तत्क्षणमेव प्लवंगमान्गुरुकशस्त्रप्रहारैः । भग्नान्प्रलोक्य बिभीषणोऽभिमुखो भूतः ॥१३॥ तं भणति राक्षसवरेन्द्रोऽपसर मम दृष्टिगोचरपथाद् । न च भवति युक्तमेतद्धन्तुमेकोदरं समरे ॥१४॥ अथ तं भणति कुमारो बिभीषणोऽमर्शं तु वहन् । उभयबलानां समक्षं न ददामि पृष्टि सुकान्तामिव ॥१५॥ पुनरपि भणति दशमुखो दुष्ट ! त्वमुझित्वा निजवंशम् । भृत्यत्वं प्रतिपन्नः पुरुषाधमपादचारीणाम् ॥१६॥ पनरपि भणति सभणितो बिभीषणो रावणं मम श्रुणु । वचनं हितं च पथ्यं सुखजननमुभयलोके ॥१७॥ एवंगतेऽपि यदि त्वमिच्छसि धनराज्यसंपद्विपुलम् । सह राघवेन प्रीतिं कुरु सीतां समर्पय ॥१८॥ मुक्त्वा निजमानं दशरथपुत्रं लघु प्रसादय । माऽयशोमलकलकं कुरु महिलानिमित्ते ॥१९॥ श्रुत्वा तस्य वचनं दशाननस्तीव्रक्रोधप्रज्वलितः । आलीनाति गर्वितमतिराकृष्य निशीतवरबाणः ॥२०॥ रथ-गज-तुरगारुढाः स्वामिहिता गृहीतप्रहरणाऽऽवरणाः । अन्येऽपि च सामन्ता आलग्ना वानरभटानाम् ॥२१॥ आयान्तं दृष्ट्वा रणे सहोदरं तस्यार्द्धचन्द्रेण । छिन्दति ध्वजं सरोषो बिभीषणोऽभिमुखापतितः ॥२२॥ तेनाऽपि च तस्य धनुष्यं छिन्नं लकाधिपेन रुष्टेन । चापं द्विधाविभक्तं ज्येष्ठस्य बिभीषणभटेन ॥२३॥ बहुभटजीवान्तकरे वर्तमाने तयो र्दारुणे युद्धे । जनकस्य परमभक्तः समुत्थित इन्द्रकुमारः ॥२४॥ स लक्ष्मणेन रुद्धस्तुङ्गेनेव सागर: समुल्ललितः । पद्मेन कुम्भकर्णः शीघ्रमाकारित आयान् ॥२५॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org