Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 88
________________ विसल्लापुव्वभवकित्तणपव्वं - ६३/१-२४ एवं सा जणयसुया, रोर्यन्ती निययदेवरगुणोहा । कह कह वि खेयरीहिं, उवएससएस संथविया ॥१२॥ तुह देवरस भद्दे !, अज्ज वि मरणं न नज्जइ निरुत्तं । वीरस्स विलवमाणी, मा सुयणु ! अमङ्गलं कुणसु ॥१३॥ किंचि अणाउलहियया, सीया विज्जाहरीण वयणेणं । जावऽच्छइ तावऽन्नं, सेणिय ! निसुणेसु संबन्धं ॥१४॥ ताव च्चिय संपत्तो, दारं दुग्गस्स खेयरो एक्को । भामण्डलेण रुद्धो, पविसन्तो अमुणियायारो ॥१५॥ विज्जाहरो पत्तो, जीवन्तं जइह इच्छसि कुमारं । दावेह मज्झ पउमं, तस्स उवायं परिकहेमि ॥१६॥ एव भणियम्मि तो सो, नीओ भामण्डलेण तुट्टेणं । पउमस्स सन्नियासं, लक्खणकज्जुज्जयमणं ॥ १७॥ पायप्पडणोवगओ, जंपइ सो सामि ! सुणसु मह वयणं । जीवइ एस कुमारो, पहओ विज्जाउहेण पहू ! ॥ १८ ॥ ससिमण्डलस्स पुत्तो, नामेणं चन्दमण्डलो सामि ! । सुप्पभदेवीतणओ, सुरगीयपुराहिवो अहयं ॥१९॥ विहरन्तो गयणयले, वेलाजक्खस्स नन्दणेण अहं । दिट्ठो उ वेरिएणं, सहस्सविजएण पावेणं ॥२०॥ अह मेहुणियावेरं, सुमरिय सो दारुणं रणं काउं । पहणइ चण्डरवाए, सत्तीए ममं परमरुट्ठो ॥२१॥ पडिओ गयणयलाओ, तत्थ महिन्दोदए वरुज्जाणे । दढसत्तिसल्लिओ हं, दिट्ठो भरहेण नरवइणा ॥२२॥ चन्दणजलेण सित्तो, अहयं भरहेण कलुणजुत्तेणं । जाओ य विगयसल्लो, अईवबलकन्तिसंपन्नो ॥२३॥ एयन्तरम्मि रामो पुच्छइ तं खेयरं ससंभन्तो । जइ जाणसि उप्पत्ती, साहसु मे तस्स सलिलस्स ॥२४॥ एवं सा जनकसुता रोचयन्ती निजदेवरगुणौघान् । कथंकथमपि खेचरिभिरुपदेशशतैस्संस्थापिता ॥ १२ ॥ तव देवरस्य भद्रे ! अद्यापि मरणं न ज्ञायते निश्चितम् । वीरस्य विलपमानी मा सुतनु ! अमड्गलं कुरु ॥१३॥ किंचिदनाकूलहृदया सीता विद्याधरीणां वचनेन । यावदास्ते तावदन्यं श्रेणिक ! निश्रुणु संबन्धम् ॥१४॥ तावदेव संप्राप्तो द्वारं दुर्गस्य खेचर एकः । भामण्डलेन रुद्धः प्रविशन्नमुणिताचारः ॥ १५ ॥ विद्याधरः प्रोक्तो जीवन्तं यदीच्छसि कुमारम् । दर्शय मम पद्मं तस्योपायं परिकथयामि ॥१६॥ एवं भणिते तदा स नीतो भामण्डलेन तुष्टेन । पद्मस्य संनिकाशं लक्ष्मणकार्योद्यतमनसा ||१७|| पादपतनोपगतो जल्पति सः स्वामिन्! श्रुणु मम वचनम् । जीवत्येष कुमारः प्रहतो विद्यायुधेन प्रभो ! ॥८॥ शशिमण्डलस्य पुत्रो नाम्ना चन्द्रमण्डलः स्वामिन् ! | सुप्रभादेवीतनयः सुरग्रीवपुराधिपोऽहम् ॥१९॥ विहरन्गगनतले वेलायक्षस्य नन्दनेनाऽहम् । दृष्टस्तु वैरिणा सहस्रविजयेन पापेन ||२०|| अथ' मैथुनिकावैरं स्मृत्वा स दारुणं रणं कृत्वा । प्रहन्ति चण्डरवया शक्त्या मां परमरुष्टः ॥२१॥ पतितो गगनतलात्तत्र महेन्द्रोदये वरोद्याने । दृढशक्तिशल्यितोऽहं दृष्टो भरतेन नरपति ॥२२॥ चन्दनजलेन सिक्तोऽहं भरतेन करुणायुक्तेन । जातश्च विगतशल्योऽतीवबलकान्तिसंपन्नः ॥२३॥ एतदन्तरे रामः पृच्छति तं खेचरं ससंभ्रान्तः । यदि जानास्युत्पत्तिः कथय मे तस्य सलिलस्य ॥२४॥ १. रोचयन्ती स्मरन्तीत्यर्थः । २. फोईनी दिकरी । Jain Education International For Personal & Private Use Only ४५९ www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202