Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 72
________________ विज्जासन्निहाणपव्वं-५९/१२-३८ ४४३ रुट्ठो य जम्बुमाली, अन्नं आबन्धिऊण सन्नाहं । पहरइ सरेसु हणुयं, देहे नीलुप्पलाभेसु ॥२५॥ पवणसुएणं तत्तो, सीहसयं सट्ठिसंजुयं मुक्कं । दाढाकरालवयणं, ललन्तजीहं जलियनेत्तं ॥२६॥ तं केसरीहि सेन्नं, विद्धत्थं गय-तुरङ्ग-पाइक्कं । संगामपराहुत्तं, दट्टण महोयरो कुद्धो ॥२७॥ जाव य महोयरेणं, समयं हणुयस्स वट्टए जुझं । ताव य निसायरेहि, निवारिया केसरी सव्वे ॥२८॥ काऊण वसे सीहा, समुट्ठिया रक्खसा समन्तेणं । मुञ्चन्ताउहनिवहं, उवरि हणुयस्स ते कुविया ॥२९॥ ते आउहसंघाया, मुक्का हणुयस्स रक्खसभडेहिं । समणस्स जहुक्कोसा, न कुणन्ति मणस्स परितावं ॥३०॥ रयणियरवेढियं तं, दट्टण कइद्धया महासुहडा । गय-तुरयसमारूढा, समुट्ठिया पवणपरिहत्था ॥३१॥ पीइंकरो सुसेणो, नलो य नीलो विराहिओ चेव । संतावो सीहकडी, रविजोई अइबलो सुहडो ॥३२॥ जम्बूणयपुत्ताई, रहेसु गय-तुरय-सीहजुत्तेसु । हणुयस्स सत्तुसेन्नं, जोहेऊणं समाढत्ता ॥३३॥ निद्दयपहराभिहयं, वाणरसुहडेसु रक्खसाणीयं । भग्गं परीसहेहि व, चित्तं असमत्थजोइस्स ॥३४॥ दट्टण भाणुकण्णो, निययबलं वाणरेसु भज्जन्तं । कुविओ तिसूलपाणी, अहिमुहिहूओ रिउभडाणं ॥३५॥ दट्ठण य एज्जन्तं, वीरं रणसत्ति-कन्तिदिप्पन्तं । सुहडा सुसेणमाई, तस्स ठिया अभिमुहा पुरओ ॥३६॥ नामेण चन्दरस्सी, चन्दाभो चेव तह य जसकन्तो । ड्वद्धणो य अङ्गो, सम्मेओ अङ्गओ चेव ॥३७॥ कुन्तो बली तुरङ्गो, चन्दो ससिमण्डलो सुसारो य । रयणजडी जयनामो, वेलक्खो वीवसंतो य ॥३८॥ रुष्टश्चजम्बूमाल्यन्यमाबध्य सन्नाहम् । प्रहरति शरैर्दारुणं देहे नीलोत्पलाभैः ॥२५॥ पवनसुतेन ततः सिंहशतं षष्टिसंयुक्तं मुक्तम् । दंष्ट्रा करालवदनं ललज्जीव्हं ज्वलितनेत्रम् ॥२६॥ तं केसरिभिः सैन्यं विध्वस्तं गज-तुरग-पादातिम् । संग्रामपराङ्मुखं दृष्ट्वा महोदरः क्रुद्धः ॥२७॥ यावच्च महोदरेण समकं हनुमतो वर्तते युद्धम् । तावच्च निशाचरैः निवारिताः केसरिणः सर्वे ॥२८॥ कृत्वा वशे सिंहान्समुत्थिता राक्षसाः समन्तेन । मुञ्चदायुधनिवहमुपरि हनुमतस्ते कुपिताः ॥२९॥ त आयुधसंघाता मुक्ता हनुमतो राक्षसभटैः । श्रमणस्य यथोत्क्रोशा न कुर्वन्ति मनसः परितापम् ॥३०॥ रजनिकरवेष्टितं तं दृष्ट्वा कपिध्वजा महासुभटाः । गज-तुरगसमारुढाः समुत्थिताः पवनदक्षाः ॥३१॥ प्रीतिकरः सुसेनो नलश्च नीलो विराधित एव । संतापः सिंहकटी रविज्योतिरतिबल: सुभटः ॥३२॥ जम्बूनदपुत्रादयो रथेषु गज-तुरग-सिंहयुक्तेषु । हनुमतः शत्रुसैन्यं योद्धं समारब्धाः ॥३३॥ निर्दयप्रहाराभिहतं वानरसुभटै राक्षसानीकम् । भग्नं परिषहैरिव चित्तमसमर्थयोगिनः ॥३४॥ दृष्ट्वा भानुकर्णो निजबलं वानरै भज्यमानम् । कुपितस्त्रिशूलपाणिरभिमुखो रिपुभटानाम् ॥३५॥ दृष्ट्वा चायान्तं वीरं रणशक्तिकान्तिदीप्यन्तम् । सुभटाः सुसेनादयस्तस्य स्थिता अभिमुखा:पुरतः ॥३६।। नाम्ना चन्द्ररश्मिश्चन्द्राभ एव तथा च यश:कान्तः । रतिवर्धनश्चाङ्गः सम्मेतोऽङ्गद एव ॥३७|| कुन्तो बली तुरङ्गश्चन्द्रः शशिमण्डलः सुसारश्च । रत्नजटी जयनामो वैलक्ष्यो विवस्वांश्च ॥३८॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202