Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४२५
लड़ापधायपव्वं -८८.१२-३८ घेत्तूण चावरयणं, अप्फालइ सजलजलहरनिणायं । दिढेिच विज्जुसरिसं, देइ लङ्कापुरितेण ॥२६॥ पलयरविसन्नियासं, रामं दट्ठण वाणरा सव्वे । सिग्धं च गमणसज्ज, जाया परिहत्थउच्छाहा ॥२७॥ मग्गसिरबहुलपक्खे, पञ्चमिदिवसे दिवायरे उदिए । सुहकरण-लग्ग-जोए, अह ताण पयाणयं जायं ॥२८॥ दिट्ठो सिही जलन्तो, निद्भूमो पयलदाहिणावत्तो । आहरणभूसियङ्गी, महिला सेओ य जच्चासो ॥२९॥ निग्गन्थमुणिवरिन्दो, छत्तं हयहेसियं तहा कलसो। पवणो य सुरहिगंधो, अहिणवयं तोरणं विउलं ॥३०॥ खीरदुमम्मि य वासइ, वामत्थो वायसो चलियपक्खो । वरभेरि-सङ्घसद्दो, सिद्धी सिग्धं पयासेन्ति ॥३१॥ एए अन्ने य बहू, पसत्थसउणा पयाणकालम्मि । जाया य मङ्गलरवा, लङ्काहिमुहस्स रामस्स ॥३२॥ जह चन्दो परिवड्डइ, सियपक्खे तह य खेयरबलेणं । आपूड पउमाभो, अहियं सुग्गीवसन्निहिओ ॥३३॥ राया किक्किन्धिवई, हणुओ दुम्मरिसणो नलो नीलो। तह य सुसेणो सल्लो, बहवे कुमुयाइणो सुहडा ॥३४॥ एए वाणरचिन्धा, महाबला सयलसाहणसमग्गा । आपूरमाणगयणं, जन्ति महातूरकयसद्दा ॥३५॥ हारो विराहियस्स वि, चिन्धं जम्बूणयस्स वडरुक्खो । सीहरवस्स य सीहो, हत्थी पुण मेहकन्तस्स ॥३६॥ जाणेसु वाहणेसु य, विमाण-गय-तुरय-रहवराईसु । गन्तुं समुज्जया ते, लङ्काहिमुहा पवणवेगा ॥३७॥ दिव्वविमाणारूढो, पउमो सह लक्खणेण वच्चन्तो । रेहइ सुहडपरिमिओ, इन्दो इव लोयपालेहिं ॥३८॥
गृहीत्वा चापरत्नमास्फालयति सजलजलधरनिनादम् । दृष्टिं च विद्युत्सदृशां ददाति लकापुर्यन्तेन ॥२६॥ प्रलयरविसन्निकाशं रामं दृष्ट्वा वानराः सर्वे । शीघ्रं च गमनसज्जा जाता: परिपूर्णोत्साहाः ॥२७॥ मृगशीर्षबहुलपक्षे पञ्चमीदिवसे दिवाकरे उदिते । शुभकरणलग्नयोगेऽथ तेषां प्रयाणकं जातम् ।।२८॥ दृष्टः शिखी ज्वलन्निधूमः प्रलयदक्षिणावर्तः । आभरणभूषिताङ्गी महिला श्वेतश्च जात्याश्वः ॥२९॥ निग्रन्थमुनिवरेन्द्रश्च्छत्रं हयहेषितं तथा कलशः । पवनश्च सुरभिगन्धोऽभिनवकं तोरणं विपुलम् ॥३०॥ क्षीरद्रुमे च वासति वामस्थो वायसश्चलत्पक्षः । वरभेरि-शङ्खशब्दः सिद्धिं शीघ्रं प्रकाशयन्ति ॥३१॥ एत अन्ये च बहवः प्रशस्तशकुनाः प्रयाणकाले । जाताश्च मङ्गलरवा लङ्काभिमुखस्य रामस्य ॥३२॥ यथा चन्द्रःपरिवर्धते श्वेतपक्षे तथा च खेचरबलेन । आपूर्यते पद्माभोऽधिकं सुग्रीवसन्निहितः ॥३३।। राजा किष्किन्धिपतिः, हनुमान्-दुमर्षणो नलो-नीलः । तथा च सुसेनः शल्युः बहवः कुमुदादयः सुभटाः ॥३४|| एते वानरचिन्हा महाबलाः सकलसाधनसमग्राः । आपूर्यमोणगगनं यान्ति महातूर्यकृतशब्दाः ॥३५।। हारो विराधिकस्यापि चिन्हं जम्बूनदस्य वटवृक्षः । सिंहरवस्य च सिंहो हस्ती पुन मेंघकान्तस्य ॥३६॥ यानै हिनैश्च विमान-गज-तुरग-रथवरादिभिः । गन्तुं समुद्यतास्ते लड्काभिमुखाः पवनवेगाः ॥३७।। दिव्यविमानारुढ: पद्मः सह लक्ष्मणेन व्रजन् । शोभते सुभटपरिमित इन्द्र इव लोकपालैः ॥३८॥ १. सिद्धि-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202