Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
हणुवलङ्कानिग्गमणपव्वं -५३/१०९-१३७
४२१ गन्धव्वस्स महाजस ! दुहियाओ तिण्णि पवरकन्नाओ । संपेसियाओ सिग्धं, इमेण रामस्स किक्किन्धि ॥१२३॥ भंतूण वज्जसालं, वज्जमुहो मारिओ रणे सिग्धं । एयस्स समभिलासं, अह लङ्कासुन्दरी वि गया ॥१२४॥ ठविऊण निययसेन्नं, इमेण लङ्काए बाहिरुद्देसे । भग्गं पउमुज्जाणं, नाणाविहतरुलयाइण्णं ॥१२५॥ भवणसहस्साई पहू !, इमेण भग्गाई रयणचित्ताई । आलोडिया य नयरी, सवुड्ड-बालाउला सयला ॥१६॥ सुणिऊण इमे दोसे, रुट्ठो लङ्काहिवो भणइ एवं । दढसङ्कलेसु बन्धह, सिग्घं चिय हत्थ-पाएसु ॥१२७॥ खर-फरसु-निगुराए, वायाए रावणो परमरुट्ठो । अह सविऊणाऽऽढत्तो, हणुवं अत्थाणिमज्झम्मि ॥१२८॥ निल्लज्ज ! वाणराहम !, दूयत्तं भूमिगोयराण तुमं । कुणसि ! अविसेसियगुणो, पविरुद्धं खेयरभडाणं? ॥१२९॥ अकुलीणयस्स अङ्गे, न चेव चिन्धाई होन्ति पुरिसस्स । साहेइ निययजम्मं, दुच्चरियं ववहरन्तस्स ॥१३०॥ पवणं जएण न तुमं, जाओ अन्नेण केण विनरेण । दुच्चरिएहि नराहम !, निव्वडिओ निन्दणिज्जेहिं ॥१३१॥ उवयारसहस्सेहि वि, अहिणवसम्माणदाणविभवेणं । जो मे तुमं न गहिओ, सो कह अन्नेण घिप्पिहिसि ? ॥१३२॥ रपणे समासयन्तिऽह, पञ्चमुहं किं न कोल्हुया बहवे । न य सप्पुरिसा लोए, कयाइ नीयं पसाएन्ति ॥१३३॥ हसिऊण भणइ हणुवो, हवइ मुहं उत्तमाए पुरिसाणं । दुव्वयणसङ्गरहियं अहियं धम्मत्थहिययाणं ॥१३४॥ रामो लक्खणसहिओ, एही कइसेन्नपरिमिओ सिग्धं । न य रुम्भिऊण तीरइ, मेहो इव पव्वएण तुमे ॥१३५॥ आहारेसु न तित्तो, सुसाउकलिएसु अमयसरिसेसु । जह कोइ जाइ नासं, एक्केण विसस्स बिन्दूणं ॥१३६॥ जुवइसहस्सेसु सय, न य तित्तो इन्धणेसु जह अग्गी । परनारिकयपसङ्गो, तुम पि एवं विणस्सिहिसि ॥१३७॥ गन्धर्वस्य महायशः ! दुहितर स्तिस्त्रः प्रवरकन्याः । संप्रेषित्ताः शीघ्रमनेन रामस्य किष्किन्धिम् ॥१२३॥ भक्त्वा वज्रशालं वज्रमुखो मारितो रणे शीघ्रम् । एतस्य समभिलाषमथ लकासुन्दर्यपि गता ॥१२४|| स्थापयित्वा निजसैन्यमनेन लकाया बहिरुद्देशे । भग्नं पद्मोद्यानं नानाविधतरुलताकीर्णम् ॥१२५।। भवनसहस्राणि प्रभो ! अनेन भग्नानि रत्नचित्राणि । आलोडिता च नगरी सवृद्ध-बालाकुला सकला ॥१२६।। श्रुत्वेमान्दोषान् रुष्टो लङ्काधिपो भणत्येवम् । दृढशृंखलै र्बध्नीत शीघ्रमेव हस्त-पादैः ॥१२७।। खर-परुष-निष्ठुरया वाचया रावणः परमरुष्टः । अथ शपितुमारब्धो हनुमन्तमास्थानिकामध्ये ॥१२८॥ निर्लज्ज ! वानराधम ! दूतत्वं भूमिगोचराणां त्वम् । करोषि ! अविशेषितगुणः प्रविरुद्धं खेचरभटानाम् ? ॥१२९।। अकुलिनस्याने नैव चिह्नानि भवन्ति पुरुषस्य । कथय निजजन्म दुश्चरितं व्यवहृतः ॥१३०॥ पवनञ्जयेन न त्वं जातोऽन्येन केनापि नरेण । दुश्चरितैर्नराधम ! निवर्तितो निन्दनीयैः ।।१३१॥ उपकारसहरैरप्यभिनवसन्मानदानविभवैः । यो मया त्वं न गृहीतः स कथमन्येन ग्रहिष्यषि ॥१३२॥ अरण्ये समाश्रयन्त्यथ पञ्चमुखं किं न शृगाला बहवः । न च सत्पुरुषा लोके कदाचिन्नीचं प्रसादयन्ति ॥१३३।। हसित्वा भणति हनुमान्भवति मुखमुत्तमानां पुरुषाणाम् । दुर्वचनसङ्गरहितमधिकं धर्मार्थहदयाणाम् ॥१३४|| रामो लक्ष्मणसहित आगमिष्यति कपिसैन्यपरिमितः शीघ्रम् । न च रोद्धं तीर्यते मेघ इव पर्वतेन त्वया ॥१३५॥ आहारै न तृप्तः सुस्वादुकलितैरमृतसदृशैः । यथा कोऽपि याति नाशमेकेन विषस्य बिन्दुना ॥१३६।। युवतिसहस्रैः सदा न च तृप्त इन्धनैर्यथाग्निः । परनारीकृतप्रसङ्गस्त्वमप्येवं विनक्ष्यसि ॥१३७।। पउम.भा-३/३
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202