Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
४१६
पउमचरियं तत्थुद्देसम्मि मए, चारणसमणा महन्तगुणकलिया। परिवन्दिया तुमे वि य, तिव्वेणं भत्तिराएणं ॥६५॥ विमलजले पउमसरे, वणहत्थी मयगलन्तगण्डयलो । दमिओ तुमे महाजस !, नागो इव मन्तवादीण ॥६६॥ अन्ना वि चन्दणलया, कुसुमभरोणमियसुरहिगन्धिल्ला । भमरेसुग्गीयरवा, भुयासु अवगूहिया सामि ! ॥६७॥ पउमसरस्स तडत्था, ईसावस किंचुमुवगएण तुमे । उप्पलवनालेण हया, अहयं अइकोमलकरेणं ॥८॥ अह पव्वयस्स उवरिं, नाह ! मए पुच्छिया तुमे सिट्ठा । नीलघणपत्तविडवा, एए णंदिडुमा भद्दे ! ॥६९॥ तीरे कण्णरवाए, नईए मज्झण्हदेसयालम्मि । पडिलाहिया य साहू, दोहि वि अम्हेहि भत्तीए ॥७०॥ घुटुंच अहो दाणं, पडिया य सकञ्चणा रयणवुट्ठी । पवणो सुरहिसुयन्धो, देवेहि वि दुन्दुही पहया ॥७१॥ तेएण पज्जलन्ती, तइया चूडामणी इमा लद्धा । एयं नेहि कइद्धय, साहिन्नाणं मह पियस्स ॥७२॥ भणिऊण एवमेयं, गेण्हइ चूडामणि पवणपुत्तो । संथावेइ रुयन्ती, सीया महुरेहि वयणेहिं ॥७३॥ मा वच्चसु उव्वेयं, सामिणि ! अहयं दिणेसु कइएसु ।आणेमि पउमनाहं, समयं चिय वाणरबलेणं ॥७४॥ काउण तीए पणइं, तस्सुद्देसस्स निग्गओ तुरिओ। दिट्ठो य पवणपुत्तो, उज्जाणगयाहि नारीहिं ॥७५॥ अन्नोन्नसमुल्लावं, कुणन्ति किं वा इमो विमाणाओ।अवइण्णो सुरपवरो, सोमणसवणाहिसङ्काए ? ॥७६॥ सुणिऊण निरवसेसं, दसाणणो हणुवसन्तियं वत्तं । पेसेइ किङ्करबलं, भणइ य मारेह तं दुटुं ॥७७॥ सामिवयणेण पत्ता, बहवो च्चिय किङ्करा गहियसत्था । ते पेच्छिऊण हणुओ, उम्मूलेउं वणं लग्गो ॥७८॥
तत्रोद्देशे मया चारणश्रमणा महद्गुणकलिताः । परिवन्दितास्त्वयाऽपि च तीव्रभक्तिरागेण ॥६५।। विमलजले पद्मसरसि वनहस्ती मदगलद्गण्डस्थलः । दान्तस्त्वया महायशः ! नाग इव मन्त्रवादिना ॥६६॥ अन्याऽपि चन्दनलता कुसुमभरावनतसुरभिगन्धिः । भ्रमरसूद्गीतरवा भूजाभ्यामालिङ्गिता स्वामिन् ! ॥६७॥ पद्मसरसस्तटस्थेावश किंचिदुपगतेन त्वया । उत्पलनालेण हताऽहमतिकोमलकरेण ॥६८॥ अथ पर्वतस्योपरि नाथ ! मया पृष्टय त्वया शिष्टा । नीलघनपत्रविटपा एते नन्दिद्रुमा भद्रे ! ॥६९॥ तीरे कर्णरवाया नद्या मध्याह्नदेशकाले । प्रतिलाभिताश्च साधवो द्वाभ्यामप्यस्मद्भयां भक्त्या ॥७०॥ घृष्टं चाहोदानं पतिता च सकञ्चना रत्नवृष्टिः । पवनः सुरभिसुगन्धो देवैरपि दुन्दुभिः प्रहता ॥७१।। तेजसा प्रज्वलन्ती तदा चुडामणीमा लब्धा । एतन्नय कपिध्वज ! सन्निधानं मम प्रियस्य ॥७२॥ भणित्वेवमेतद्गृह्णाति चूडामणिं पवनपुत्रः । संस्थापयति रुदन्ती सीतां मधुरै वचनैः ॥७३॥ मा गच्छोद्वेगं स्वामिनि ! अहं दिनैः कतिपयैः । आनयामि पद्मनाभं समकमेव वानरबलेन ॥७४॥ कत्वा तस्याः प्रणति तस्माद्देशान्निर्गतस्त्वरितः । दष्टश्च पवनपत्र उद्यानगताभिरिभिः ॥७५।। अन्योन्यसमुल्लापं कुर्वन्ति किं वाऽयं विमानाद् । अवतीर्णः सुरप्रवर: सोमनसवनाभिशङ्कया ? ॥७६॥ श्रुत्वा निरवशेषं दशाननो हनुमत्सत्कां वार्ताम् । प्रेषयति किड्करबलं भणति च मियध्वं तं दुष्टम् ॥७७।। स्वामिवचनेन प्राप्ता बहव एव किड्करा गृहीतशस्त्राः । तान्दृष्ट्वा हनुमानुन्मूलयितुं वनं लग्नः ॥७८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202