________________
४१६
पउमचरियं तत्थुद्देसम्मि मए, चारणसमणा महन्तगुणकलिया। परिवन्दिया तुमे वि य, तिव्वेणं भत्तिराएणं ॥६५॥ विमलजले पउमसरे, वणहत्थी मयगलन्तगण्डयलो । दमिओ तुमे महाजस !, नागो इव मन्तवादीण ॥६६॥ अन्ना वि चन्दणलया, कुसुमभरोणमियसुरहिगन्धिल्ला । भमरेसुग्गीयरवा, भुयासु अवगूहिया सामि ! ॥६७॥ पउमसरस्स तडत्था, ईसावस किंचुमुवगएण तुमे । उप्पलवनालेण हया, अहयं अइकोमलकरेणं ॥८॥ अह पव्वयस्स उवरिं, नाह ! मए पुच्छिया तुमे सिट्ठा । नीलघणपत्तविडवा, एए णंदिडुमा भद्दे ! ॥६९॥ तीरे कण्णरवाए, नईए मज्झण्हदेसयालम्मि । पडिलाहिया य साहू, दोहि वि अम्हेहि भत्तीए ॥७०॥ घुटुंच अहो दाणं, पडिया य सकञ्चणा रयणवुट्ठी । पवणो सुरहिसुयन्धो, देवेहि वि दुन्दुही पहया ॥७१॥ तेएण पज्जलन्ती, तइया चूडामणी इमा लद्धा । एयं नेहि कइद्धय, साहिन्नाणं मह पियस्स ॥७२॥ भणिऊण एवमेयं, गेण्हइ चूडामणि पवणपुत्तो । संथावेइ रुयन्ती, सीया महुरेहि वयणेहिं ॥७३॥ मा वच्चसु उव्वेयं, सामिणि ! अहयं दिणेसु कइएसु ।आणेमि पउमनाहं, समयं चिय वाणरबलेणं ॥७४॥ काउण तीए पणइं, तस्सुद्देसस्स निग्गओ तुरिओ। दिट्ठो य पवणपुत्तो, उज्जाणगयाहि नारीहिं ॥७५॥ अन्नोन्नसमुल्लावं, कुणन्ति किं वा इमो विमाणाओ।अवइण्णो सुरपवरो, सोमणसवणाहिसङ्काए ? ॥७६॥ सुणिऊण निरवसेसं, दसाणणो हणुवसन्तियं वत्तं । पेसेइ किङ्करबलं, भणइ य मारेह तं दुटुं ॥७७॥ सामिवयणेण पत्ता, बहवो च्चिय किङ्करा गहियसत्था । ते पेच्छिऊण हणुओ, उम्मूलेउं वणं लग्गो ॥७८॥
तत्रोद्देशे मया चारणश्रमणा महद्गुणकलिताः । परिवन्दितास्त्वयाऽपि च तीव्रभक्तिरागेण ॥६५।। विमलजले पद्मसरसि वनहस्ती मदगलद्गण्डस्थलः । दान्तस्त्वया महायशः ! नाग इव मन्त्रवादिना ॥६६॥ अन्याऽपि चन्दनलता कुसुमभरावनतसुरभिगन्धिः । भ्रमरसूद्गीतरवा भूजाभ्यामालिङ्गिता स्वामिन् ! ॥६७॥ पद्मसरसस्तटस्थेावश किंचिदुपगतेन त्वया । उत्पलनालेण हताऽहमतिकोमलकरेण ॥६८॥ अथ पर्वतस्योपरि नाथ ! मया पृष्टय त्वया शिष्टा । नीलघनपत्रविटपा एते नन्दिद्रुमा भद्रे ! ॥६९॥ तीरे कर्णरवाया नद्या मध्याह्नदेशकाले । प्रतिलाभिताश्च साधवो द्वाभ्यामप्यस्मद्भयां भक्त्या ॥७०॥ घृष्टं चाहोदानं पतिता च सकञ्चना रत्नवृष्टिः । पवनः सुरभिसुगन्धो देवैरपि दुन्दुभिः प्रहता ॥७१।। तेजसा प्रज्वलन्ती तदा चुडामणीमा लब्धा । एतन्नय कपिध्वज ! सन्निधानं मम प्रियस्य ॥७२॥ भणित्वेवमेतद्गृह्णाति चूडामणिं पवनपुत्रः । संस्थापयति रुदन्ती सीतां मधुरै वचनैः ॥७३॥ मा गच्छोद्वेगं स्वामिनि ! अहं दिनैः कतिपयैः । आनयामि पद्मनाभं समकमेव वानरबलेन ॥७४॥ कत्वा तस्याः प्रणति तस्माद्देशान्निर्गतस्त्वरितः । दष्टश्च पवनपत्र उद्यानगताभिरिभिः ॥७५।। अन्योन्यसमुल्लापं कुर्वन्ति किं वाऽयं विमानाद् । अवतीर्णः सुरप्रवर: सोमनसवनाभिशङ्कया ? ॥७६॥ श्रुत्वा निरवशेषं दशाननो हनुमत्सत्कां वार्ताम् । प्रेषयति किड्करबलं भणति च मियध्वं तं दुष्टम् ॥७७।। स्वामिवचनेन प्राप्ता बहव एव किड्करा गृहीतशस्त्राः । तान्दृष्ट्वा हनुमानुन्मूलयितुं वनं लग्नः ॥७८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org