Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 30
________________ हणुयपत्थाणपव्वं - ४९/१-२६ दट्ठूण रामदेवं, वेयाली निग्गया महाविज्जा । ताहे सरेहि निहओ, पउमेणं साहसो समरे ॥१२॥ सोऊण वयणमेयं, पवणसुओ भणइ साहु साहु त्ति । राघव ! सुग्गीवबलं, वसणनिमग्गं समुद्धरियं ॥१३॥ सोऊण कमलनामा, पिउसोगपरिक्खयं हणुवभज्जा । सम्माणदाणजुत्तं, कुणइ तओ सा महाणन्दं ॥१४॥ दूयवयणेण चलिओ, सिरिसेलो वरविमाणमारूढो । रह- तुरय-गयसमग्गो, संघट्टुट्ठन्तभडनिव ॥१५॥ अहसो कमेण पत्तो, किक्विन्धिपुरं च तत्थ अवइण्णो । सुग्गीवेण सहरिसं, अहियं संभासिओ हणुओ ॥१६॥ पउमस्स चेट्ठियं सो, तह य कहेऊण वाणराहिवई । रामस्स सन्नियासं, मारुइसहिओ समणुपत्तो ॥ १७॥ दट्ठूण य एज्जन्तं, हणुवं अब्भुट्ठिओ पउमणाहो । अवगूहइ परितुट्ठो, सिणेहसंभासणं कुणइ ॥१८॥ लच्छीहराइएहिं, भडेहि संभासिओ पवणपुत्तो । दिन्नासणोवविट्ठो, सेसा वि जहाणुपुवी ॥१९॥ भद्दासणे निविट्ठो, पउमो वरकणयकुण्डलाहरणो । पीतम्बरपरिहाणो, तस्स ठिओ लक्खणो पासे ॥२०॥ सुग्गीव-अङ्ग-अङ्गय-जम्बव-नल-नील - कुमुयमाईया । तह य विराहियसहिया, वेढेंत्ताऽवट्ठिया रामं ॥२१॥ काऊण समुल्लावं, सिलिसेलो भणइ राघवं एत्तो। कह तुज्झ सामि ! पुरओ, घेप्पन्ति गुणा अपरिमेया ? ॥२२॥ वज़्जावत्तधणुवरं, सहस्सऽमररक्खियं वसे ठवियं । वइदेहीसंवरणे, तुज्झ सुयऽम्हेहि माहप्पं ॥२३॥ अम्हं तुमे महाजस !, हियइट्टं ववसियं महाकम्मं । सुग्गीववरूवधारी, जं निहओ साहसो समरे ॥२४॥ उवगारिस्स महाजस !, पडिउवगारं न चेव जो कुणइ । तस्सेव भावसुद्धी, निययं पि कओ समुब्भवइ ? ॥२५॥ सो सव्वाणवि पावो, लोद्धय- वाहाण मच्छबन्धाणं । घट्टो घिणाविमुक्को, जो य कयग्घो इहं पुरिसो ॥२६॥ दृष्ट्वा रामदेवं वैताली निर्गता महाविद्या । तदा शरै निहतः पद्मेन साहसः समरे ॥१२॥ श्रुत्वा वचनमेतत्पवनसुतो भणति साधुसाध्विति । राघव ! सुग्रीवबलं व्यसननिमग्नं समुद्धृतम् ॥१३॥ श्रुत्वा कमलानामा पितृशोकपरिक्षयं हनुमद्भार्या । सन्मानदानयुक्तं करोति ततः सा महानन्दम् ॥१४॥ दूतवचनेन चलितः श्रीशैलो वरविमानमारुढः । रथ-तुरग - गजसमग्रः संघोत्तिष्ठद्भटनिवहः ॥१५॥ अथ स कमेण प्राप्तः किष्किन्धिपुरं च तत्रावतीर्णः । सुग्रीवेण सहर्षमधिकं संभाषितो हनुमान् ॥१६॥ पद्मस्य चेष्टितं स तथा च कथयित्वा वानराधिपतिः । रामस्य सन्निकाशं मारुतिसहितः समनुप्राप्तः ॥ १७॥ दृष्ट्वा चायान्तं हनुमन्तमभ्युत्थितः पद्मनाभः । अवगूहति परितुष्टः स्नेहसंभाषणं करोति ॥१८॥ लक्ष्मीधरादिभि र्भटैः संभाषितः पवनपुत्रः । दत्तासनोपविष्टः शेषा अपि यथानुपूर्व्या ॥१९॥ भद्रासने निविष्टः पद्मो वरकनककुण्डलाभरणः । पीताम्बरपरिधानस्तस्य स्थितो लक्ष्मणः पार्श्वे ॥२०॥ सुग्रीवाड्ङ्गाङ्गद-जाम्बवन्नल-नील कुमुदादयः । तथा च विसधितसहिता वेष्टयित्वाऽवस्थिता रामम् ॥२१॥ कृत्वा समुल्लापं श्रीशैलो भणति राघवमितः । कथं तव स्वामिन् ! पुरतो गृह्णन्ति गुणा अपरिमिताः ॥२२॥ वज्रावर्तधनुवरं सहस्रामररक्षितं वशे स्थापितम् । वैदेही स्वयंवरणे तव श्रुतमस्माभि र्महात्म्यम् ||२३|| अस्माकं त्वया महायशः ! हृदयेष्टं व्यवसितं महाकर्म । सुग्रीवरुपधारी यन्निहतः साहसः समरे ||२४|| उपकारिणो महायशः ! प्रत्युपकारं नैव यः करोति । तस्यैव भावशुद्धि र्नित्यमपि कुतः समुद्भवति ? ॥२५॥ स सर्वेषामपि पापो लुब्धक - व्याधानां मत्स्यबन्धानाम् । धृष्टये घृणाविमुक्तो यश्च कृतघ्न इह पुरुषः ॥ २६ ॥ 1 Jain Education International For Personal & Private Use Only ४०१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202