Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 17
________________ ३८८ पउमचरियं अह भणइ समासत्थो, सुग्गीवो सामि ! वेरिओ इहई । आगन्तूण पुण गओ, किं न तुमे सो हओ पावो ? ॥३९॥ भाइ तओ पउमाभो, तुब्धं चिय एत्थ जुज्झमाणाणं । न य जाणिओ विसेसो, तेण मए नाहओ सरिसो ॥४०॥ सुग्गीव ! पुणरपि तुमं, तं दुट्टं दिट्ठिगोयरे मज्झं । ठावेहि जेण पेच्छसु, अचिरा भिन्नं सरसएसु ॥४१॥ सुग्गीवेणाऽऽहूओ, समागओ दुट्टवाणराहिवई । रामेण समरमज्झे, रुद्धो मेहो इव नगेणं ॥ ४२ ॥ दट्ठूण रामदेवं, वेयाली निग्गया महाविज्जा । साहसगई वि जाओ, साहावियरूवसंठाणो ॥४३॥ सुग्गीवरूवरहियं, दट्ठूणं साहसं मरगयाभं । रुट्ठा वाणरसुहडा, मिलिया सव्वे वि एगट्ठे ॥४४॥ संग्रामम्मि पवत्ते, धरिओ च्चिय लक्खणेण सुग्गीवो । साहसगईण वि तओ, भग्गं तं वाणराणीयं ॥ ४५ ॥ भग्गं दट्ठूण रणे, कइसेन्नं राघवो सरसएसु । आहणइ साहसगई, सुइरं काऊण रणलीलं ॥४६॥ तिक्खसरभिन्नदेहो, पडिओ च्चिय साहसो धरणिपट्टे । दिट्ठो विमुक्कजीओ, वाणरसुहडेहि सव्वेहिं ॥४७॥ निहयं दट्ठूण अरिं, सुग्गीवो राघवं ससोमित्ती । पूएइ पययमणसो, पेसेइ य पट्टणं निययं ॥४८॥ ठविऊण वरुज्जाणे, पउमाभं वाणराहिवो एत्तो । पविसरइ सिरिहरं सो, दइयाउक्कण्ठिओ सिग्घं ॥ ४९ ॥ जाओ तारा समं समागमो तत्थ वाणरेन्दस्स । रइसागरमोगाढस्स तस्स दियहा य वच्चन्ति ॥५०॥ सुहडा विराहियाई, तत्थेवाऽऽणन्दकाणणे सव्वे । आवासिया ससेन्ना, रामो चन्दप्पहहरम्मि ॥ ५१ ॥ अथ भणति समाश्वस्तः सुग्रीवः स्वामिन् ! वैरीह । आगत्य पुन र्गतः किं न त्वया स हतः पापः ? ॥३९॥ भणति ततः पद्मनाभो युवयोरेवात्र युद्ध्यमानयोः । न च ज्ञातो विशेषस्तेन मया नाहतः सदृशः ||४०|| सुग्रीव! पुनरपि त्वं तं दुष्टं दृष्टिगोचरे मम । स्थापय येन पश्याचिराद्भिन्नं शरशतैः ॥४१॥ सुग्रीवेणाहूतः समागतो दुष्टवानराधिपतिः । रामेण समरमध्ये रुद्धो मेघ इव नगेन ॥४२॥ दृष्ट्वा रामदेवं वैताली निर्गता महाविद्या । साहसगतिरपि जातः स्वाभाविकरुपसंस्थानः ॥४३॥ सुग्रीवरूपरहितं दृष्ट्वा साहसं मरकताभम् । रुष्य वानरसुभटा मिलिताः सर्वेऽप्येकत्रम् ॥४४॥ संग्रामे वृत्त व लक्ष्मणेन सुग्रीवः । साहसगतिनाऽपि ततो भग्नं तद्वानरानीकम् ॥४५॥ भग्नं दृष्ट्वा रणे कपिसैन्यं राघवः शरशतैः । आहन्ति साहसगतिं सुचिरं कृत्वा रणलीलाम् ॥४६॥ तीक्ष्णशरभिन्नदेहः पतित एव साहसो धरणिपृष्टे । दृष्ये विमुक्तजीवो वानरसुभटैः सर्वैः ॥४७॥ निहतं दृष्ट्वाऽरिं सुग्रीवो राघवं ससौमित्रिम् । पूजयति प्रयतमनाः प्रेषयति च पत्तनं निजम् ॥४८॥ स्थापयित्वा वरोद्याने पद्मनाभं वानराधिप इतः । प्रविशति श्रीगृहं स दयितोत्कण्ठितः शीघ्रम् ॥४९॥ ज्ञातस्तारायास्समं समागमस्तत्र वानरेन्द्रस्य । रतिसागरमवगाढस्य तस्य दिवसाश्च गच्छन्ति ॥५०॥ सुभटा विराधितादयस्तत्रैवानन्दकानने सर्वे । आवासिताः ससैन्या रामश्चन्द्रप्रभागृहे ॥५१॥ १. साहसग - प्रत्य० । २. ससोमित्ति - प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202