Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 16
________________ सुग्गीवक्खाणपव्वं - ४७/१२-३८ सोऊण तस्स वयणं, अप्पडिघाएण वरविमाणेणं । हणुओ किक्विन्धिपुरं, गओ य सिग्घं सह बलेणं ॥२६॥ सोऊण पवणपुत्तं, समागयं अलियवाणराहिवई । निप्फिडइ गयारूढो, बलेण समयं महन्तेणं ॥२७॥ दोण्हं पि ताण रूवं, सरिसं दट्ठूण अञ्जणातणओ । अमुणियविसेसनिहसो, निययपुरं पत्थिओ सिग्घं ॥२८॥ हणुए निययपुरगए, सुग्गीवो भयसमाउलो एत्तो । राघव ! तुमं पवन्नो, एयस्स करेहि सामत्थं ॥२९॥ भाइ तओ पउमभो, अहयं साहेमि कारणं तुज्झं । सुग्गीव ! मज्झ वि तुमं, सीयाए लभसु पडिवति ॥३०॥ सुग्गी भइ पहू!, जइ तुह महिलाए सत्तमे दिवसे । न लभामिऽह पडिवत्ति, पविसामि हुयासणं तो हं ॥३१॥ सुणिऊण वयणमेयं, अहियं आसासिओ पउमनाहो । पप्फुल्लकमलनेत्तो, जाओ रोमञ्चियसरीरो ॥३२॥ अह ते जिणभवणस्था, समयं काउं अदोहबुद्धीया । नीया वाणरवइणा, किक्किन्धी राम-सोमित्ती ॥३३॥ पुणरवि य आगओ सो, कूडो नाऊण सच्चसुग्गीवं । निययबलसंपरिवुडो, अहिमुहिहूओ रहारूढो ॥३४॥ आलग्गो संगामो, उभयभडाडोवसंकडुत्तासो । सुग्गीवो सुग्गीवं, पहणड़ गाढप्पहारेसु ॥३५॥ असि-कणय-चक्क-तोमर-संघट्टुट्ठन्तसत्थसंघाए । रामो सरं न मुञ्चइ, ताण विसेसं अयाणन्तो ॥३६॥ ताहे गयाए पहओ, कूडेणं तत्थ सच्चसुग्गीवो । मुच्छानिमीलियच्छो, पडिओ महिमण्डले सिग्घं ॥३७॥ पडियं दट्ठूण रणे, किक्किन्धी रियइ अलियसुग्गीवो । बन्धवजणेण निययं, सुग्गीवो आणिओ सिबिरं ॥३८॥ श्रुत्वा तस्य वचनमप्रतिघातेन वरविमानेन । हनुमान्किष्किन्धिपुरं गतश्च शीघ्रं सह बलेन ॥२६॥ श्रुत्वा पवनपुत्रं समागतमलिकवानराधिपतिः । निस्फेटति गजारुढो बलेन समकं महता ॥ २७॥ द्वयोरपि तयो रुपं सदृशं दृष्टवाऽञ्जनातनयः । अज्ञातविशेषनिकषो निजपुरं प्रस्थितः शीघ्रम् ॥२८॥ हनुमति निजपुरगते सुग्रीवो भयसमाकुल इतः । राघव ! त्वां प्रपन्न एतस्य कुरु सामर्थ्यम् ॥२९॥ भणति ततः पद्मभोऽहं कथयामि कारणं तव । सुग्रीव ! ममाऽपि त्वं सीताया लभस्व प्रतिपत्तिम् ||३०|| सुग्रीवो भणति प्रभो ! यदि तव महिलायाः सप्तमे दिवसे । न लभेऽहं प्रतिपत्तिः प्रविशामि हुताशनं तदाहम् ॥३१॥ श्रुत्वा वचनमेतदधिकमाश्वस्तः पद्मनाभः । प्रफुल्लकमलनेत्रो जातो रोमाञ्चितशरीरः ||३२|| अथ तौ जिनभवनस्थौ समयं कृत्वाऽद्रोहबुद्धिकौ । नीतौ वानरपतिना किष्किन्धि राम - सौमित्री ॥३३॥ पुनरपि चागतः स कूटो ज्ञात्वा सत्यसुग्रीवम् । निजबलसंपरिवृत्तो ऽभिमुखीभूतो रथारूढः ||३४|| आलग्नःसंग्राम उभयभटाटोपसंकटयेत्त्रासः । सुग्रीवः सुग्रीवं प्रहन्ति गाढप्रहारैः ||३५|| असि-कनक-चक्र-तोमर संघोत्तिष्ठशस्त्रसंघाते । रामः शरं न मुञ्चति तयोरविशेषमजानन् ॥३६॥ तदा गदया प्रहतः कूटेन तत्र सत्यसुग्रीवः । मूर्च्छानिमिलिताक्षः पतितो महीमण्डले शीघ्रम् ॥३७॥ पतितं दृष्ट्वा रणे किष्किन्धिमिर्यत्यलिकसुग्रीवः । बन्धवजनेन निजः सुग्रीव आनीतः शिबिरम् ॥३८॥ १२. किक्किन्धि- प्रत्य० । Jain Education International For Personal & Private Use Only ३८७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 202