Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 15
________________ ३८६ "पउमचरियं पुणरवि य वित्थरेणं, जंपइ जम्बूणओ कयपणामो । दुक्खस्स कारणमिणं, एयस्स पहू ! निसामेह ॥१२॥ अह देव ! को वि दुट्ठो, मायावी दाणवो बलुम्मत्तो । वाणरवइस्स रूवं, काऊण पुरं समल्लीणो ॥१३॥ मन्तीहिं नमुणिओ सो, पविसइ सुग्गीवसन्तियं भवणं । वरजुवइकयसणाहं, जत्थ सुतारा सयं वसइ ॥१४॥ दट्टण तं सुतारा, लक्खणरहियं मणेण उव्विग्गा ।अवसरइ तत्थ सिग्धं, मन्तिजणं चेव आल्लीणा ॥१५॥ सो वि य लीलायन्तो, सुग्गीवस्साऽऽसणे सुहनिविट्ठो । ताव य वालिकणिट्ठो, निययं भवणं समणुपत्तो ॥१६॥ तं निययरूवसरिसं, दट्ठणं भवणमज्झयारम्मि । रुट्ठो वाणरनाहो, अह गज्जइ गरुयगम्भीरं ॥१७॥ मोत्तूण सीहनायं, अवइण्णो तत्थ अलियसुग्गीवो । अह जुज्झिउं पवत्तो, समयं चिय वाणरिन्देणं ॥१८॥ सिरिचन्दमाइयाणं, मन्तीणं तत्थ सा महादेवी । साहइ लक्खणरहिओ, कोइ इमो खेयरो दुट्ठो ॥१९॥ सोऊण तीए वयणं, एगन्ते मन्तिणो उ मन्तेउं । साहन्ति पत्थिवाणं, रक्खह अन्तेउरं एयं ॥२०॥ अक्खोहिणीसु सत्तसु, सहिओ च्चिय अङ्गओ स सुग्गीवं । परिगिण्हइ अङ्गो पुण, कित्तिमई तत्तियबलेणं ॥२१॥ नयरस्स दक्खिणेणं, ठविओ मन्तीहि अलियसुग्गीवो । फुडसुग्गीवो वि लहुं, उत्तरपासे परिविओ ॥२२॥ नामेण चन्दरस्सी, पुत्तो वालिस्स असिवरं घेत्तुं । रक्खइ साहणसहिओ, भवणदुवारं सुताराए ॥२३॥ अह ते दो वि कइवरा, अलहन्ता दरिसणं सुताराए । जाया समुस्सुयमणा, मयणाणलदीवियसरीरा ॥२४॥ कन्ताविओयदुहिओ, चिन्तेउं तत्थ सच्चसुग्गीवो । हणुवस्स गओ पासं, कहेइ सव्वं निययदुक्खं ॥२५॥ पुनरिप च विस्तरेण जल्पति जम्बुनदः कृतप्रणामः । दुःखस्य कारणमिदमेतस्य प्रभो !निशामय ॥१२॥ अथ देव ! कोऽपि दुष्टो मायावी दानवो बलोन्मत्त । वानर पत्तेः रुपं, कृत्वापुरं समालीनः ॥१३॥ मन्त्रिणाज्ञातः सः प्रयिशति सुग्रीवसत्क भवनं । वच्युवतिकृत सनाथ यत्र सुतारा स्वयं वसति ॥१४|| दृष्ट्वा तं सुतारा लक्षणरहितं मनसोद्विग्ना । अपसरति तत्र शीघ्रं मन्त्रिजनमेवालीना ॥१५॥ सोऽपि च लीलायन्सुग्रीवस्याऽसनेसुखनिविष्टः । तावच्चवालिकनिष्ठो निजं भवनं समनुप्राप्तः ॥१६॥ तं निजरुपसदृशं दृष्ट्वा भवनमध्ये । रुष्टो वानरनाथोऽथ गर्जति गुरुकगम्भीरम् ॥१७॥ मुक्त्वा सिंहनादमवतीर्णस्तत्रालिकसुग्रीवः । अथ योद्धं प्रवृत्तः समकमेव वानरेन्द्रेण ॥१८॥ श्रीचन्द्रादीनां मन्त्रीणां तत्र सा महादेवी । कथयति लक्षणरहितः कोऽप्ययंखेचरो दुष्टः ॥१९॥ श्रुत्वा तस्या वचनमेकान्ते मन्त्रिणस्तु मन्त्रयित्वा । कथयन्ति पार्थिवानां रक्षयतान्तपुरमेतत् ॥२०॥ अक्षोहिणभिः सप्तभिः सहित एवाङ्गदः स सुग्रीवम् । परिगृह्णात्यङ्गः पुनः कृत्रिमं तावताबलेन ॥२१॥ नगरस्य दक्षिणे स्थापितो मन्त्रिभिरलिकसुग्रीवः । स्फुटसुग्रीवोऽपि लघूत्तरपार्श्वे परिस्थापितः ॥२२॥ नाम्ना चन्द्ररश्मिः पुत्रो वालेरसिवरं गृहीत्वा । रक्षति साधनसहितो भवनद्वारं सुतारायाः ॥२३॥ अथ तौ द्वावपि कपिवरावलभन्तौ दर्शनं सुतारायाः । जातौ समुत्सुकमनसौ मदनानलदीप्तशरीरौ ॥२४॥ कान्तावियोगदुःखितश्चिन्तयित्वा तत्र सत्यसुग्रीवः । हनुमतो गतः पार्श्व कथयति सर्वं निजदुःखम् ।।२५।। Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202