________________
३८६
"पउमचरियं पुणरवि य वित्थरेणं, जंपइ जम्बूणओ कयपणामो । दुक्खस्स कारणमिणं, एयस्स पहू ! निसामेह ॥१२॥ अह देव ! को वि दुट्ठो, मायावी दाणवो बलुम्मत्तो । वाणरवइस्स रूवं, काऊण पुरं समल्लीणो ॥१३॥ मन्तीहिं नमुणिओ सो, पविसइ सुग्गीवसन्तियं भवणं । वरजुवइकयसणाहं, जत्थ सुतारा सयं वसइ ॥१४॥ दट्टण तं सुतारा, लक्खणरहियं मणेण उव्विग्गा ।अवसरइ तत्थ सिग्धं, मन्तिजणं चेव आल्लीणा ॥१५॥ सो वि य लीलायन्तो, सुग्गीवस्साऽऽसणे सुहनिविट्ठो । ताव य वालिकणिट्ठो, निययं भवणं समणुपत्तो ॥१६॥ तं निययरूवसरिसं, दट्ठणं भवणमज्झयारम्मि । रुट्ठो वाणरनाहो, अह गज्जइ गरुयगम्भीरं ॥१७॥ मोत्तूण सीहनायं, अवइण्णो तत्थ अलियसुग्गीवो । अह जुज्झिउं पवत्तो, समयं चिय वाणरिन्देणं ॥१८॥ सिरिचन्दमाइयाणं, मन्तीणं तत्थ सा महादेवी । साहइ लक्खणरहिओ, कोइ इमो खेयरो दुट्ठो ॥१९॥ सोऊण तीए वयणं, एगन्ते मन्तिणो उ मन्तेउं । साहन्ति पत्थिवाणं, रक्खह अन्तेउरं एयं ॥२०॥ अक्खोहिणीसु सत्तसु, सहिओ च्चिय अङ्गओ स सुग्गीवं । परिगिण्हइ अङ्गो पुण, कित्तिमई तत्तियबलेणं ॥२१॥ नयरस्स दक्खिणेणं, ठविओ मन्तीहि अलियसुग्गीवो । फुडसुग्गीवो वि लहुं, उत्तरपासे परिविओ ॥२२॥ नामेण चन्दरस्सी, पुत्तो वालिस्स असिवरं घेत्तुं । रक्खइ साहणसहिओ, भवणदुवारं सुताराए ॥२३॥ अह ते दो वि कइवरा, अलहन्ता दरिसणं सुताराए । जाया समुस्सुयमणा, मयणाणलदीवियसरीरा ॥२४॥ कन्ताविओयदुहिओ, चिन्तेउं तत्थ सच्चसुग्गीवो । हणुवस्स गओ पासं, कहेइ सव्वं निययदुक्खं ॥२५॥ पुनरिप च विस्तरेण जल्पति जम्बुनदः कृतप्रणामः । दुःखस्य कारणमिदमेतस्य प्रभो !निशामय ॥१२॥ अथ देव ! कोऽपि दुष्टो मायावी दानवो बलोन्मत्त । वानर पत्तेः रुपं, कृत्वापुरं समालीनः ॥१३॥ मन्त्रिणाज्ञातः सः प्रयिशति सुग्रीवसत्क भवनं । वच्युवतिकृत सनाथ यत्र सुतारा स्वयं वसति ॥१४|| दृष्ट्वा तं सुतारा लक्षणरहितं मनसोद्विग्ना । अपसरति तत्र शीघ्रं मन्त्रिजनमेवालीना ॥१५॥ सोऽपि च लीलायन्सुग्रीवस्याऽसनेसुखनिविष्टः । तावच्चवालिकनिष्ठो निजं भवनं समनुप्राप्तः ॥१६॥ तं निजरुपसदृशं दृष्ट्वा भवनमध्ये । रुष्टो वानरनाथोऽथ गर्जति गुरुकगम्भीरम् ॥१७॥ मुक्त्वा सिंहनादमवतीर्णस्तत्रालिकसुग्रीवः । अथ योद्धं प्रवृत्तः समकमेव वानरेन्द्रेण ॥१८॥ श्रीचन्द्रादीनां मन्त्रीणां तत्र सा महादेवी । कथयति लक्षणरहितः कोऽप्ययंखेचरो दुष्टः ॥१९॥ श्रुत्वा तस्या वचनमेकान्ते मन्त्रिणस्तु मन्त्रयित्वा । कथयन्ति पार्थिवानां रक्षयतान्तपुरमेतत् ॥२०॥ अक्षोहिणभिः सप्तभिः सहित एवाङ्गदः स सुग्रीवम् । परिगृह्णात्यङ्गः पुनः कृत्रिमं तावताबलेन ॥२१॥ नगरस्य दक्षिणे स्थापितो मन्त्रिभिरलिकसुग्रीवः । स्फुटसुग्रीवोऽपि लघूत्तरपार्श्वे परिस्थापितः ॥२२॥ नाम्ना चन्द्ररश्मिः पुत्रो वालेरसिवरं गृहीत्वा । रक्षति साधनसहितो भवनद्वारं सुतारायाः ॥२३॥ अथ तौ द्वावपि कपिवरावलभन्तौ दर्शनं सुतारायाः । जातौ समुत्सुकमनसौ मदनानलदीप्तशरीरौ ॥२४॥ कान्तावियोगदुःखितश्चिन्तयित्वा तत्र सत्यसुग्रीवः । हनुमतो गतः पार्श्व कथयति सर्वं निजदुःखम् ।।२५।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org