Book Title: Nisihajjhayanam
Author(s): Tulsi Acharya, Mahapragya Acharya, Mahashraman Acharya, Srutayashashreeji Sadhvi
Publisher: Jain Vishva Bharati
View full book text
________________
उद्देशक ९ : सूत्र ६-९
मुद्धाभित्ति-पदं
६. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं दोवारियभत्तं वा पसुभत्तं वा भयगभत्तं वा बलभत्तं वा कयगभत्तं वा कंतारभत्तं वा दुभिक्खभत्तं वा दमगभत्तं वा गिलाणभत्तं वा बद्दलियाभत्तं वा पाहुणभत्तं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिज्जति ।।
७. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाई छद्दोसाययणाई अजाणित्ता अपुच्छिय अगवेसिय परं चउराय- पंचरायाओ गाहावइकुलं पिंडवायपडियाए णिक्खमति वा पविसति वा, णिक्खमंतं वा पविसंतं वा सातिज्जति, तं जहा- कोट्ठागारसालाणि वा भंडागारसालाणि वा पाणसालाणि वा खीरसालाणि वा गंजसालाणि वा महाणससालाणि
वा ॥
८. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अइगच्छमाणाण वा णिग्गच्छमाणाण वा पदमवि चक्खुदंसण-पडियाए अभिसंधारेति, अभिसंधारेंतं सातिज्जति ॥
वा
९. जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इत्थीओ सव्वालंकारविभूसियाओ पदमवि चक्खुदंसण-पडियाए अभिसंधारेति, अभिसंधारेंतं वा सातिज्जति ।।
१८८
मूर्धाभिषिक्त-पदम्
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां दौवारिकभक्तं वा शुभक्तं वा भृतकभक्तं वा बलभक्तं वा कृतकभक्तं वा कांतारभक्तं वा दुर्भिक्षभक्तं वा द्रमकभक्तं वा ग्लानभक्तं वा बर्दलिकाभक्तं वा प्राघुणभक्तं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् इमानि षड् दोषायतनानि अज्ञात्वा अपृष्ट्वा अगवेषयित्वा परं चतूरात्रपंचरात्रात् 'गाहा' पतिकु लं पिण्डपातप्रतिज्ञया निष्क्रामति वा प्रविशति वा, निष्क्रामन्तं वा प्रविशन्तं वा स्वदते, तद्यथा— कोष्ठागारशालाः वा भाण्डागार - शालाः वा पानशालाः वा क्षीरशालाः वा गजशालाः वा महानसशालाः वा ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानाम् अतिगच्छतां वा निर्गच्छतां वा पदमपि चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते ।
यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्ताना स्त्रियः सर्वालंकारविभूषिताः पदमपि चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते ।
निसीहज्झयणं
मूर्धाभिषिक्त पद
६. जो भिक्षु मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा के १. द्वारपालों के निमित्त बने भोजन २. पशुओं के निमित्त बने भोजन ३. भृतकों के निमित्त बने भोजन । ४. सेना के निमित्त बने भोजन ५. दासों के निमित्त बने भोजन ६. अटवी - निर्गत यात्रियों के निमित्त बने भोजन ७. दुर्भिक्ष पीड़ितों के निमित्त बने भोजन ८. द्रमकों (दीन जनों) के निमित्त बने भोजन ९. रोगियों के निमित्त बने भोजन १०. अतिवृष्टि से पीड़ित लोगों के निमित्त बने भोजन अथवा ११. अतिथियों के निमित्त बने भोजन को ग्रहण करता है अथवा ग्रहण करने वाले का अनुमोदन करता है। *
७. जो भिक्षु मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय
राजा के इन छह दोषायतनों की चार रात पांच रात में जानकारी किए बिना, पूछे बिना, गवेषणा किए बिना गृहपतिकुलों में पिण्डपात की प्रतिज्ञा से निष्क्रमण करता है अथवा प्रवेश करता है और निष्क्रमण अथवा प्रवेश करने वाले का अनुमोदन करता है । जैसे - कोष्ठागारशाला, भाण्डागारशाला, पानशाला, क्षीरशाला, गंजशाला और महानसशाला ।"
८. जो भिक्षु प्रविष्ट होने वाले अथवा निष्क्रमण करने वाले मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा को देखने की प्रतिज्ञा से एक पैर भी चलता है अथवा चलने वाले का अनुमोदन करता है ।
९. जो भिक्षु मूर्धाभिषिक्त शुद्धवंशीय क्षत्रिय राजा की सब अलंकारों से विभूषित स्त्रियों को देखने की प्रतिज्ञा से एक पैर भी चलता है अथवा चलने वाले का अनुमोदन करता है ।